Book Title: Prachin Jain Itihas Sangraha Part 03 Kaling Desh ka Itihas
Author(s): Gyansundar Maharaj
Publisher: Ratnaprabhakar Gyanpushpamala

View full book text
Previous | Next

Page 16
________________ कलिङ्ग देश का इतिहास १३ (पंक्ति २री)-पंदरसवसानि सिरि-कडार-सरीरवता कीडिता कुमारकीडिका [1] ततो लेखरूपगणना-ववहार-विधिविसारदेन सवविजावदातेन नववसानि योवरजं पसासितं [1] संपुण-चतु-वीसति-वसो तदानि वधमान-सेसवो वेनाभिविजयोततिये २. (पंक्ति ३ री )-कलिंगराजवंस-पुरिसयुगे महाराजाभिसेचनं पापुनाति [1] अभिसितमतो च पधमे वसे वात-विहतगोपुर-पाकार-निवेसनं पटिसंखारयति [1] कलिंगनगरि [1] खबीर-इसि-ताल-तडाग-पाडि यो च बंधापयति [1] सवुयानपटिसंठपनं च ३. (पंक्ति ४ थी )-कारयति [u] पनतीसाहि सतसहसेहि पकतियो च रंजयति []] दुतिये च वसे अचितयिता सातकणि २ पञ्चदशवर्षाणि श्रीकडारशरीरवता क्रीडिताः कुमारक्रीडाः [३] ततो लेख्यरूपगणनान्यवहारविधि विशारदेन सर्वविद्यावदातेन नववर्षाणि यौवराज्यं प्रशासितम् [0] सम्पूर्ण चतुर्विंशतिवर्षस्तदानी वर्धमानशैशवो वेनाभिविजयस्तृतीये ३ कलिङ्गराजवंश-पुरुष-युगे महाराज्याभिषेचनं प्राप्नोति [1] अभिषिक्तमात्रश्च प्रथमे वर्षे वातविहतं गोपुर-प्राकार-निवेशनं प्रतिसंस्कारयति [1] कलिङ्गनगर्याम् खिबीरर्षि* तल्ल-तडाग-पालिश्च बन्धयति [1] सर्वोद्यानप्रतिसंस्थापनश्च ४ कारयति [u] पन्चत्रिंशमिः शतसहस्रः- प्रकृतीश्च रञ्जयति [] * ऋषि-क्षिवीरस्य तल्ल-तडागस्य x पञ्चविंशच्छत-सहस्रः प्रकृतीः परिच्छिद्य परिगणय्य इत्येदर्थे तृतीया ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44