Book Title: Parmatma Jyoti
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી પરમાત્મ તિઃ
॥ ९
॥
॥१०॥
॥११॥
॥ १२ ॥
॥ १४ ॥
रागद्वेषपरित्यागाद् विषयेष्वेषुवर्तनम् औदासिन्यमितिमाहु रमृतायरसांजनं तस्यानघमहोबीजं निर्ममत्वं स्मरंतियत् तद्योगीविदधीताशु तत्रादरपरंमनः विहाय विषयग्राम मात्माराममनाभवन् निर्ममत्वसुखास्वादान्मोदतेयोगिपुंगवः येऽनिशं समतामुद्रां विषयेषुनियुंजते करणैश्वर्यधुर्यास्ते योगिनोहिनियोगिनः ममत्ववासना नित्य सुखनिर्वासनात्मकः निर्ममत्वंचकैवल्य दर्शनंप्रतिभूः परं भवाभिष्वंगरोषेयं तृष्णाज्वरभरावहः निर्ममत्वौषधंतत्र विनियुंजीत योगवित् पर्यवस्यति सर्वस्य तारतम्यमहोकचित् निर्ममत्वमतः साधु केवलोपरिनिष्ठितम् ममत्वविषमूर्जाल मांतरंतत्वमुच्चकैः तद्वैराग्यसुधासेकाचेतयंतेहियोगिनः विरागोविषयेष्वेषु परशुर्भवकानने समूलकापं कषित ममतावाल्लरुल्षणः शरीरं केपिदुःखाय मोहमाधायतत्पराः क्लिश्यते जंतवोहंत, दुस्तराभववासना. अहो मोहस्यमाहात्म्यं विद्वत्स्वपिविज॑भते अहंकारभवात्तेषां, यदंधकरणंश्रुतं श्रुतस्य व्यपदेशेन विवर्तमनसामसौ अंतः संतमसः स्फातिर्यस्मिन्नुदयमीयुषि केषां चित्कल्पतेमोहाद्यवभाषी कृते श्रुतं
॥ १५ ॥
॥१६॥
॥ १७॥
॥१८॥
॥ १९॥
॥ २० ॥
For Private And Personal Use Only

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502