SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી પરમાત્મ તિઃ ॥ ९ ॥ ॥१०॥ ॥११॥ ॥ १२ ॥ ॥ १४ ॥ रागद्वेषपरित्यागाद् विषयेष्वेषुवर्तनम् औदासिन्यमितिमाहु रमृतायरसांजनं तस्यानघमहोबीजं निर्ममत्वं स्मरंतियत् तद्योगीविदधीताशु तत्रादरपरंमनः विहाय विषयग्राम मात्माराममनाभवन् निर्ममत्वसुखास्वादान्मोदतेयोगिपुंगवः येऽनिशं समतामुद्रां विषयेषुनियुंजते करणैश्वर्यधुर्यास्ते योगिनोहिनियोगिनः ममत्ववासना नित्य सुखनिर्वासनात्मकः निर्ममत्वंचकैवल्य दर्शनंप्रतिभूः परं भवाभिष्वंगरोषेयं तृष्णाज्वरभरावहः निर्ममत्वौषधंतत्र विनियुंजीत योगवित् पर्यवस्यति सर्वस्य तारतम्यमहोकचित् निर्ममत्वमतः साधु केवलोपरिनिष्ठितम् ममत्वविषमूर्जाल मांतरंतत्वमुच्चकैः तद्वैराग्यसुधासेकाचेतयंतेहियोगिनः विरागोविषयेष्वेषु परशुर्भवकानने समूलकापं कषित ममतावाल्लरुल्षणः शरीरं केपिदुःखाय मोहमाधायतत्पराः क्लिश्यते जंतवोहंत, दुस्तराभववासना. अहो मोहस्यमाहात्म्यं विद्वत्स्वपिविज॑भते अहंकारभवात्तेषां, यदंधकरणंश्रुतं श्रुतस्य व्यपदेशेन विवर्तमनसामसौ अंतः संतमसः स्फातिर्यस्मिन्नुदयमीयुषि केषां चित्कल्पतेमोहाद्यवभाषी कृते श्रुतं ॥ १५ ॥ ॥१६॥ ॥ १७॥ ॥१८॥ ॥ १९॥ ॥ २० ॥ For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy