Book Title: Panchsutravchuri Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ संक्लेशप्रधानत्वात् (अइदा० ) || परम्परोपघातभावेन (असुहा० ) ॥ अनुकर्षकान् पातादिरक्षकान् (अंधो विय०) || इतो - धर्ममित्रसेवनात् ( न इओ० ) || अदत्तायां तेषामाज्ञायां ( आणाकंखी) || दत्तायां ( आणापडि० ) ॥ प्रतिपन्नधर्मगुणानुकूलं ( पडिवन्न० ) । प्रवृत्तौ ( बहुकिलेसं ) | अङ्गारकर्मादि (समारंभं) | कस्याऽप्यसंप्रयोगे (न भावेज्ज दीणयं) | अतत्त्वाध्यवसायम् (वितहा० ) ॥ 50 अनिबद्धं विकथादि ॥ दुर्ध्यानाचारादि चतुष्प्रकारमपि (अणत्थदंडं ) || उक्तं च लौकिकेष्वपि कारणम् ॥ A "पादमायान्निधिं कुर्यात् पादं वित्ताय वर्धयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ १ ॥| " निर्द्धनानां वाऽयम् || अन्यैरप्युक्तम् - "आयादर्थं नियुञ्जीत धर्मे यद्वाऽधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥२॥" अयं सा (स) धनानां वा व्ययविभागः ॥ भवस्थितिकथनशीलत्वेन ( जहासत्ति) ॥ प्रतिफलनिरपेक्षतया (अणुकंपापरे ॥ निर्ममो भावेन भवस्थित्यालोचनात् ॥ (निम्ममे० ) ॥ एवं यस्मात् तत्पालनेऽपि धर्मो जीवोपकारात् ( एवं खु०) || यतो ( S) विशेषेण सर्वे जीवाः पृथक् पृथग् वर्तन्ते, ममत्वं तु बन्ध Jain Education International गृहिसमुचितेषु स्मृतिसमन्वागत आभोगः स्यात् । तद् यथा- अमुगेत्यादि ( अमुगे अहं०) || अणुव्रतादिधर्मानुष्ठानविराधना ( तव्विराहणां ) || विराधनारम्भः For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16