Book Title: Panchsutravchuri Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ 52 क्षणः प्रस्तावो दुर्लभः सर्वकार्योपमातीतः सिद्धिसाधकधर्मसाधकत्वेन हेतुना ॥ शक्तितोऽपि , क्रोधाद्यभावात् (संत) । निष्क्रियत्वादव्याबाधम् ॥ (अव्वाबाह) एतं संसारव्युच्छेदं (साहेमि एयं)॥ समृध्यति च मम समीहितं संसारव्यवच्छेदनं, गुरुप्रभावात् ॥ (समिज्झइ य०)॥ भार्यादीनि (सेसे वि)॥ अबुध्यमानेषु च मातापित्रादिषु कर्मपरिणत्या हेतुभूतया विदध्याद् यथाशक्ति तदुपकरणं- अर्थजातादि आयोपायशुद्धस्वमत्या। (अबुज्झमाणेसु)।। ततोऽन्यसम्भूतिरायः । कलान्तरादिरूप उपायः ॥ शासनोन्नतिहेतुत्वात् (धम्मप्पहाणजणणी०) ॥ अन्यथाऽनुपध एव भावत उपधायुक्तः स्यात् (अण्णहा अणु०) । उक्तं च - "निर्माय एव भावेन , मायावांस्तु भवेत् क्वचित् । पश्येत् स्वपरयोर्यत्र सानुबंधं हितोदयम् ॥१॥" तथा तथा एतद् दुःस्वप्नादिकथनेन सम्पादयेद् धर्माराधनम् (तहा तहेयं०)। मातापित्रादीनित्यर्थः (चएज्ज) ॥ अस्थानग्लानौषधार्थत्यागज्ञातेन ।। एतदेवाह - से जहेत्यादि ।। धार्याधुपलक्षणम् (अम्मापिति०) ।। अनेक: (आतङ्कः) सद्योघाती रोगः ॥ कदाचिद् भवतोऽपीत्येवंरूप औषधभावे संशयः ।। तथा-तेन वृत्त्याच्छादनादिप्रकारेण संस्थाप्य (तहा संठविय) || स्ववृत्तिनिमित्तं च ।। त्यागोऽत्यागः - संयोगफलत्वात् । अत्यागस्त्यागो वियोगफलत्वात् ।। फलदर्शिनः (एयदंसिणो) ॥ स - पुमान् ।। मात्रादीन् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16