________________
52
क्षणः प्रस्तावो दुर्लभः सर्वकार्योपमातीतः सिद्धिसाधकधर्मसाधकत्वेन हेतुना ॥
शक्तितोऽपि , क्रोधाद्यभावात् (संत) । निष्क्रियत्वादव्याबाधम् ॥ (अव्वाबाह) एतं संसारव्युच्छेदं (साहेमि एयं)॥
समृध्यति च मम समीहितं संसारव्यवच्छेदनं, गुरुप्रभावात् ॥ (समिज्झइ य०)॥
भार्यादीनि (सेसे वि)॥
अबुध्यमानेषु च मातापित्रादिषु कर्मपरिणत्या हेतुभूतया विदध्याद् यथाशक्ति तदुपकरणं- अर्थजातादि आयोपायशुद्धस्वमत्या। (अबुज्झमाणेसु)।।
ततोऽन्यसम्भूतिरायः । कलान्तरादिरूप उपायः ॥ शासनोन्नतिहेतुत्वात् (धम्मप्पहाणजणणी०) ॥
अन्यथाऽनुपध एव भावत उपधायुक्तः स्यात् (अण्णहा अणु०) । उक्तं च -
"निर्माय एव भावेन , मायावांस्तु भवेत् क्वचित् । पश्येत् स्वपरयोर्यत्र सानुबंधं हितोदयम् ॥१॥"
तथा तथा एतद् दुःस्वप्नादिकथनेन सम्पादयेद् धर्माराधनम् (तहा तहेयं०)।
मातापित्रादीनित्यर्थः (चएज्ज) ॥ अस्थानग्लानौषधार्थत्यागज्ञातेन ।। एतदेवाह - से जहेत्यादि ।। धार्याधुपलक्षणम् (अम्मापिति०) ।। अनेक: (आतङ्कः) सद्योघाती रोगः ॥ कदाचिद् भवतोऽपीत्येवंरूप औषधभावे संशयः ।। तथा-तेन वृत्त्याच्छादनादिप्रकारेण संस्थाप्य (तहा संठविय) ||
स्ववृत्तिनिमित्तं च ।। त्यागोऽत्यागः - संयोगफलत्वात् । अत्यागस्त्यागो वियोगफलत्वात् ।।
फलदर्शिनः (एयदंसिणो) ॥ स - पुमान् ।। मात्रादीन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org