________________
53
सम्भवत्येतत् ततः पुरुषोचितमेतत् (पुरिसोचियमेयं) ॥ दार्टान्तिकमाह - परीत्तसंसार: (सुक्कपक्खिगे०)॥ अप्राप्तबीजादिपुरुषः (अपत्तबीजाइ०) ॥
'कदाचिदोषधं सम्पादयितुं शक्यते कदाचिन्न' इत्येवंरूपा (विभासा)।। कालसहत्वं च व्यवहारतः, तथा जीवनसम्भवात् , निश्चयतस्तु न ।।
सौविहित्यापादनप्रकारेण (तहा) ॥ विशिष्टगुर्वादिभावेन धर्मकथादित्वात् (विसिट्ठगुरु०) ॥
साधुः - धर्मशीलः । सिद्धौ विषये (सिद्धीए) ॥
स - शुक्लपाक्षिकः , तान् - मात्रादीन् , जीवयेत् आत्यन्तिकं अमरणावन्ध्यकारणसम्यक्त्वादियोगेनेत्यर्थः (स ते ओसहाइ०) ।।।
एतं यत्तत्त्यागः (पुरिसोचियमेयं) ।। भगवान् महावीरो गर्भेऽभिग्रहप्रतिपत्ता (भगवं एत्थ नायं) । एष धर्मः सताम् (एस धम्मो सयाणं) ॥ शोकं प्रव्रज्याग्रहणोद्भवम् (अम्मापिइसोगं)॥ समधिवासितो गुरुणा गुरुमन्त्रेण (समहिवासिए) ॥३॥
सुविधिभावत: करणात् क्रियाफलेन युज्यते (किरियाफलेण जुज्जइ)। क्रियात्वात् सम्यक् ॥
मिथ्याज्ञानं (न विवज्जयमेइ) ॥ विपर्ययाभावेऽभिप्रेतसिद्धिः स्यात् , उपायप्रवृत्तेः (एयाभावे०) ॥ नाऽविपर्यस्तोऽनुपाये प्रवर्तयेत् । उपायप्रवृत्तिरेव हि अविपर्यस्तस्याऽविपर्यस्तता (नाविवज्जत्थो०)। तत्सतत्त्वत्याग उपायसतत्त्वत्याग एव अन्यथा स्वयमुपेयमसाधयतः (तस्सतत्तच्चाओ अण्णहा) ॥ तदसाधकत्वाविशेषादनुपायस्याप्युपायप्रसङ्गात् (अइप्पसंगाओ) । न चैवं व्यवहारोच्छेदः, निश्चयनयमतमेतत् ॥
स-एवं प्रवजितः (से) ॥ ग्रहणासेवनरूपां आदत्ते (सिक्खमाइयइ) ॥ तत्त्वार्थदर्शी (भूयत्थदरिसी) ॥
नेतो गुरुकुलवासादन्यत् हितं तत्त्वमिति मन्यते (न इओ हियतरं०) || अनुष्ठेयं प्रति बद्धलक्षः (बद्धलक्खे) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org