________________
संक्लेशप्रधानत्वात् (अइदा० ) || परम्परोपघातभावेन (असुहा० ) ॥
अनुकर्षकान् पातादिरक्षकान् (अंधो विय०) ||
इतो - धर्ममित्रसेवनात् ( न इओ० ) ||
अदत्तायां तेषामाज्ञायां ( आणाकंखी) || दत्तायां ( आणापडि० ) ॥
प्रतिपन्नधर्मगुणानुकूलं ( पडिवन्न० ) ।
प्रवृत्तौ ( बहुकिलेसं ) | अङ्गारकर्मादि (समारंभं) | कस्याऽप्यसंप्रयोगे (न भावेज्ज दीणयं) |
अतत्त्वाध्यवसायम् (वितहा० ) ॥
50
अनिबद्धं विकथादि ॥
दुर्ध्यानाचारादि चतुष्प्रकारमपि (अणत्थदंडं ) || उक्तं च लौकिकेष्वपि
कारणम् ॥
A
"पादमायान्निधिं कुर्यात् पादं वित्ताय वर्धयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ १ ॥| " निर्द्धनानां वाऽयम् || अन्यैरप्युक्तम् - "आयादर्थं नियुञ्जीत धर्मे यद्वाऽधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥२॥" अयं सा (स) धनानां वा व्ययविभागः ॥ भवस्थितिकथनशीलत्वेन ( जहासत्ति) ॥ प्रतिफलनिरपेक्षतया (अणुकंपापरे ॥
निर्ममो भावेन भवस्थित्यालोचनात् ॥ (निम्ममे० ) ॥
एवं यस्मात् तत्पालनेऽपि धर्मो जीवोपकारात् ( एवं खु०) ||
यतो ( S) विशेषेण सर्वे जीवाः पृथक् पृथग् वर्तन्ते, ममत्वं तु बन्ध
Jain Education International
गृहिसमुचितेषु स्मृतिसमन्वागत आभोगः स्यात् । तद् यथा- अमुगेत्यादि ( अमुगे अहं०) ||
अणुव्रतादिधर्मानुष्ठानविराधना ( तव्विराहणां ) || विराधनारम्भः
For Private & Personal Use Only
www.jainelibrary.org