Book Title: Panchsutravchuri
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ 48 ज्ञानादिरूपात् ॥ (सुद्धधम्माओ) ।। मिथ्यात्वमोहनीयादि ॥ (पावकम्म०)॥ भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः । तथाभव्यत्वमिति विशिष्टमेतत् । आदिशब्दात् काल-नियति-कर्मादिग्रहः ॥ अनुभ(भा)वकारणानि ॥ (विवाग०) ।। - एभिर्हि तथास्वाभाव्यात् साध्यव्याधिवत् तथाभव्यत्वं परिपच्यते ॥३॥ मोक्षार्थिना ॥ (होउकामेणं)॥ तीव्ररो(रा)गाद्युत्पत्तौ ।। (संकिलेसे) ।। दुःकृतगर्हामेवाह – सम्यग्दर्शनादिमार्गयुक्तेषु ॥ (मग्गट्ठिएसु) ।।९।। मार्गसाधनेषु पुस्तकादिषु । अमार्गसाधनेषु खड्गादिषु । अविधिपरिभोगादि । (वितह०) ॥ क्रियया (अणायरि०) । मनसा-पापानुबन्धितया विपाकेन ।।११।। एवमेतदिति रोचितं श्रद्धया तथाविधकर्मक्षयोपशमजया ॥१३॥ अत्र व्यतिकरे मिच्छामिदुक्कडं ति ३ वारं पाठः ।। अनन्तरोदिता (एसा) ॥ ग्रन्थिभेदवत्तदबन्धरूपः (अकरण०) ।। अर्हदादीनां अनुशास्ति उदितप्रपञ्चबीजभूताम् ॥१२॥ __ अर्हदादिषु सेवाह:-अर्हदादीनां सेवाज्ञाद्यर्हः स्याम् । एतेषां प्रतिपत्तियुक्तः स्याम् । निरतिचारपारगः स्यां एतदाज्ञायाः ॥ धर्मकथादि (अणुट्ठाणं) ॥ अव्याबाधादिरूपम् (सिद्धभावं) ॥ सामान्येन कुशलव्यापारान् (मग्गसाहण०) । सूत्रानुसारेण (विहि०) । क्रियारूपेण (पडिवत्ति०) ॥ प्राय आचार्यादीनामप्येतद्वीतरागत्वमस्तीत्येवमभिधानम् ।। (वीतरागा०)।। भूचास्मि ।। अभिज्ञः स्याम् एतत्सामर्थ्येन । उचितप्रतिपत्त्या सर्वसत्त्वानां स्वहितम् ॥ वारत्रयं पाठः ।। सूत्रपाठे फलमाह - एतत् सूत्रम् ।। अर्थानुस्मरणद्वारेणाऽनुप्रेक्षमाण मा० (मानस्य) || सि० मन्दविपाकतया ।। परि० पुद्गलापसारणेन ॥ खि० निर्मूलतया ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16