Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिङ्गीप्रकरणानुक्रमणिका पत्र. विषयः उपशमसंवेगनिर्वेदानुकंपास्तिक्यरूपाणां पंचलिङ्गानां सम्यक्त्वरूपतया तन्नामनिर्देशनात्मकं मङ्गलाचरणं टी काकारप्रदर्शितमुपशमादिलक्षणादि च ........ चारित्रमोहनीयात्मककषायोपशमस्य सम्यक्त्वव्यजकत्वे दर्शनमोहनीयस्य निरर्थकता स्यादित्यादिनिरूपणद्वारा सर्वथा मिध्याभिनिवेशस्य सम्यक्त्वव्यजकत्वप्रतिपादनम्-कषायाणां चारित्रावारकत्वेन तदुपशमस्य सम्यक्त्वलिङ्गत्वखंडनं च .... .... .... ४अनन्तानुबन्धिकषायचतुष्टयोपशमस्य अनुमानेन सम्यक्त्व विषयः व्यजकत्वस्थापनं तत्रोपाध्यादिदोषप्रदर्शनद्वारा तत्खण्डनं, कषायोपशमस्य सम्यक्त्वव्यजकत्वे कषायोदयकालिनः सास्वादनसम्यक्त्वानुभवविरोधापत्तिप्रदर्शनद्वारा कषायक्षयस्य सम्यक्त्वव्यजकत्वप्रदर्शनं च .... अनन्तानुबन्धिनां इतरसजातीयकषायेभ्यो व्यावर्तकदर्शनात् दुष्टभाषादीनां तव्यावर्तकत्वे श्रेणिकादिषु व्यमिचारदर्शनात् तेषां पृथग्ज्ञानासंभवेन तदुपशमस्याप्यज्ञातत्वं अज्ञातस्य च साध्यसाधकत्वाभावेन कषायोपशमस्य सम्यक्त्वाव्य चकत्वप्रदर्शनम् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 389