Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
अनुक्रम.
विषयः पत्रं.
विषयः शब्दस्य द्रव्यत्वसाधनं च ....
दुसाधनं तत्खण्डनं च प्रकृतेर्बन्धमोक्षप्रतिपादनं का आस्रवस्वरूपनिरूपणं धर्मध्यानादेहिंसादेच शुभाशुभास्र
तत्खंडनं च .... .... .... वयोरुत्पत्तिनिरूपणं च ....
मुक्तात्मनां पुनरावृत्तिप्रतिपादनं तत्खण्डनं च .... वेदविहितहिंसायाः धर्मजनकत्वाभावप्ररूपणं वेदानामपी- ईश्वरस्य शरीराद्यभावप्रतिपादनं मोक्षस्वरूपनिरूपणं तत्र Bा रुषेयत्वखण्डनमप्रामाण्यतापादनं च .... ११९ नित्यज्ञानादिसद्भावप्रतिपादनं नैयायिकाभिमतज्ञानाविजैनमतेन सर्वज्ञसाधनं तत्पूर्वकागमस्य प्रामाण्यप्ररूपणं मी
विशेषगुणोच्छेदरूपमुक्तिखण्डनं च ..... ___ मांसकमतेन सर्वज्ञखण्डनं जैनमतेन पुनः स्थापनं च १३१ योगाचारमतेन मोक्षप्रतिपादनं तत्खण्डनं च .... संवरतत्वस्वरूपापादनं आस्रवनिरोधप्रकाराश्च
मुक्तात्मस्वरूपप्रतिपादनं तत्रोर्ध्वगमनत्वसाधनं च .... निर्जरातत्वस्वरूपप्रतिपादनं तपःस्वरूपप्रतिपादनं च .... १३२ जीवस्वरूपप्रतिपादनं तत्र अनंतज्ञानित्वप्रसाधनं च .... बन्धस्वरूपनिरूपणतन्मुक्तस्यैव मोक्षप्रतिपादनं च .... १३५ आस्तिक्यस्य सम्यग्दृष्टिलिङ्गत्वप्रतिपादनं मुक्तात्मनि सम्यन्यायमतेन जगत्कर्तृभूतेश्वरसाधनं तत्खंडनं च .... १३८ ग्दर्शनप्रतिपादनं च टीकाकारप्रशस्तिश्च .... .... सांख्यमतेन प्रकृत्यादिसाधनं तखंडनं कार्यकारणयोरभे
इति पञ्चमलिङ्गानुक्रमणिका
CHORECA SSAE%
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 389