Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यते । न च एतावता तदुपशमस्य सम्यक्खलिङ्गखम् उपपद्यते, तथाहि-असौ वढेधूम इव कार्यरूपं वा तस्य लिङ्गं स्यात् । तादृग्जलदपटलम् इव भाविनो वर्षस्य कारणरूपं वा, उभयरूपं वा, अजहद् बलाकात्तित्वम् इव जलाशयस्य अनुभयरूपं वा? |न प्रथमः सम्यक्त्वात् प्राग् उत्पादेन तस्य तत्कायेंत्वानुपपत्तेः। मिथ्यात्वक्षयोपशमावसरे एव प्रथमकषायोपशमस्यापि उत्पादात् । तस्य च सम्यक्त्वप्रागकालभावितात् । न च कारणात् कार्य प्राग् इति संभवति, येन एतदेवं स्यात् ॥ न द्वितीयः, मिथ्यात्वक्षयोपशमस्यैव सम्यक्त्वलाभकारणत्वेन तस्य तत्सहचारिमात्रत्वेन तत्कारणखानुपपत्तेः । किमत्र नियामकम् ? इतिचेत् न, यथागमं पूर्वसूरिभिस्तथा अभिधानात् । यदाहुः पञ्चाशकवृत्तौ श्रीमदभयदेवसूरयः सम्यक्खहेतोमिथ्यावक्षयोपशमस्स अवसरे ज्ञानावरणानन्तानुबन्धिकषायलक्षणचारित्रमोहनीयादिकर्मणामपि क्षयोपशमोऽवश्यमेव भवति, इति, न च तथापि । तदुपशमस्यापि सम्यक्त्वजनकत्रम् अस्तु इति वाच्यम् , मिथ्यात्वक्षयोपशमादेरेव तजनकलेन प्रतिपादनात् । तथाच आगमः, से य सम्मत्ते पसत्थसम्मत्तमोहणीय कम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिङ्गे सुहे आयपरिणामे पन्नचे, इत्यागमेन सम्यक्त्रमोहनीयशुद्धमिथ्यावदलिकसंवेदनोपशमक्षयसमुत्थत्वेनैव तस्याभिधानात् । एतदवष्टम्भेनैव च कषायोपशमस्य लिङ्ग| त्वेन सूत्रकृतापि उपपत्तिभिरग्रे निराकरिष्यमाणत्वात् ॥ न तृतीयः, कार्यकारणत्वे हि तस्य क्रमेण वा स्याता, योगपद्येन वा ? नाद्यः, पूर्वदोषात् ; नोत्तरोऽसंभवात् , न खलु तदेव तस्यैव युगपत् कार्य कारणं च भवितुम् अर्हति । न चतुर्थः, प्रतिबन्धासिद्धेः, तथाहि अनन्तानुबन्धिनां चारित्रमोहनीयत्वेन तदुपशमस्स चारित्रेणैव आहत्यसम्बन्धे, सम्यक्त्वं विना चारित्रं न संभवति, इति तद् द्वारैव सम्यक्त्वेन संबन्धात् , साक्षात् चारित्रमेव असौ गमयेत्, न सम्यक्त्वं, तथा च तेन सहस्वाभाविकस
For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 389