Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit पत्र. पंचलिंगी अनुक्रम. ॥४॥ ७५ विषयः जिनालयदर्शनजन्यरत्नमहिना लब्धमोक्षपदैर्यावत्संसारं पृथिव्यादिनामभयदानद्वारा अनुकंपाकरणप्ररूपणं-सुवैद्येन क्रियमाणा औषधक्रिया यथा आदौ दुःखदापि पश्चात्सुखदा तथा जिनालयादिनिष्पादनक्रियापि सुदृष्टिना विधीयमाना पश्चाद्विरतिग्रहणयोग्या भविष्यतीत्या दिनिरूपणम्- .... .... .... |जिनायतननिर्माणप्रवृत्तेरागममूलकत्वप्रतिपादनम्- .... सद्गुरूपदेशद्वारा जिनागमश्रवणेन आगमान्तरे अनादेयता। बुद्धेः जिनागमे आदेयताबुद्धेश्वोद्भवप्रतिपादनम् ..... व्याकरणादिशास्त्रविद्भिः साधुभिः जिनागमोपदेशकरण__ प्ररूपणम् .... .... .... .... साधूनां षड्दर्शनवेतृत्वात्तेषामपि लेखनीयत्वप्ररूपणम् .... अनुकंपावतः जिनालयनिर्माणपुस्तकलेखनादिषु कारयितृ ७५ विषयः त्वचिंतोद्भवप्ररूपणम् .... सम्यग्दृष्टिीपीकूपादिविधापनोपदेशं न करोंतीत्यादिनि___ रूपणम् .... .... .... .... अनुकंपारहितदानापात्रता सर्वानुकंपावत् दानपात्रत्रत्व निरूपणम् .... .... ... .... सम्यग्दृष्टेईलकर्षणसंग्राममृगयाघनुपदेष्टुत्वप्ररूपणम् .... अनुकंपावतः चाणक्यराजनीत्याद्यनुपदेष्टुत्वप्ररूपणम् .... सम्यग्दृष्टेः वैद्यज्योतिषधनुर्वेदाद्यव्याख्येयत्वनिरूपणम् .... सम्यग्दृष्टेः जिनालयकरणवाप्याद्यकरणोपदेशस्यावश्यं कर्त___ व्यत्वप्रतिपादनम् .... .... .. सुपात्रदानस्य सफलत्वं कुपात्रदानस्य दुष्टत्वं च .... गृहागतस्य लोकसिद्धदानमेव कर्तव्यं न तु जीववधादिनि मित्तकम् .... .... .... ७५ ॥४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 389