Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्र. RECARRORIES विषयः पत्रं. विषयः अपात्रदानस्य फलवत्वे आगमे इष्टापूर्तादिनिषेधो न स्यात् ७८ वेदांतमतसिद्धैकात्मवादः तत्खंडनं च .... .... |जिनालयादिनिर्मितिरूपबाह्यक्रियया अनुकंपानुमानं तया न्यायमतेन विभ्वात्मवादः तत्खंडनं जैनमतेन जीवस्य नित्या___ च सम्यक्त्वानुमानम् .... नित्यत्वसाधनं जीवदेहयोर्भेदाभेदसाधनं च .... इति चतुर्थलिङ्गानुक्रमणिका। जीवस्य शरीरव्यापित्वे परलोकाद्यभावप्ररूपणं तत्खण्डनं जीवस्य उपयोगलक्षणवर्णनं लोकापतिकभूतात्मवादः जीवस्य विभुत्वे परकीयशरीरेष्वपि ज्ञानोत्पादप्रसङ्गश्च इंद्रियात्मवादश्च तयोः खंडनं प्रेक्षावत्प्रवृत्त्या जीवानु अजीवनिरूपणं तद्भेदेषु धर्मास्तिकायाधर्मास्तिकायाकाशा_मानं च ..... .... .... ... ७९ ७९ स्तिकायकालास्तिकायानां निरूपणं च .... दो सौगतमतसिद्धविज्ञानात्मवादः क्षणिकता साधनं च तयोः पुद्गालास्तिकायस्वरूपनिरूपणं क्षणिकविज्ञानवादेन बाह्यार्थाखण्डनं क्षणिकविज्ञानरूपात्मस्वीकारे कृतहान्यकृता ___ भावसाधनं-तत्खण्डनं च भ्यागमापत्तिश्च | अवयवेभ्यः अवयविनः भेदाभेदसाधनं नैयायिकमतीयसबौद्धमतेन संततिनिरूपणं तत्खंडनं च .... .... ८४ ___मवायखण्डनं शून्यवादनिरूपणं तत्खण्डनं च .... सुखदुःखयोर्विज्ञानरूपतावर्णनं पुण्यपापहेतुकत्वेन विज्ञा- चार्वाकमतेन पुण्यपापयोरभावसाधनं तत्खण्डनं न्यायम_नाद्भेदसाधनं च ८६ | तेन तयोर्गुणत्वापादनं तत्खण्डनपूर्वकं द्रव्यत्वसाधनं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 389