Book Title: Panchlingi Prakaranam Author(s): Jineshwarsuri Publisher: Pitambar Panna Shreshthi View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रं. विषयः पत्रं. अनुक्रम. पंचलिंगी विषयः यावज्जीवभावित्व,नरकगतिहेतुत्वाभ्यां अनंतानुबन्धिनां इतरेभ्यो भेदज्ञानं तदुपशमसम्यक्त्वलिङ्गत्वस्थापन आगमविरोधेन तत्खंडनं अनन्तानुबन्धिनां सम्यक्त्वघा तुकशक्त्या भावप्रदर्शनं सम्यक्त्वानुगतानां कषायाणां नरकगतिहेतुत्वखण्डनपूर्वकं स्वर्गतिजनकत्वप्रदर्शनं च असदहस्य मिथ्यात्वरूपवर्णनं असदहस्य अनन्तानुबन्धि कार्यत्वखण्डनं मिथ्याभिनिवेशकार्यत्ववर्णनं मिथ्यामिनिवेशोपशमस्यैव सम्यक्त्वलिङ्गत्वं नान्यस्येति सिद्धांत प्रदर्शनं च ..... ..... .... .... | मिथ्याभिनिवेशस्य स्त्रीवेदकर्मबन्धकत्वरूपफलप्रदर्शनं महा बलादीनां मिथ्याभिनिवेशित्वप्ररूपणं महाबलादीनां मिथ्याभिनिवेशित्वप्ररूपकाणि कथानकानि, तत्र १ महाबलकथानकं, पीठमहापीठयोः कथानक, जमालिकथानकं, गोष्ठामाहिलकथा च .... .... .... आगमार्थविरोधिन्या चेष्टया मिथ्यामिनिवेशसाधनप्ररूपणं मिथ्याभिनिवेशेन च मिथ्यात्वसाघननिरूपणज .... साधुसाध्वीनां दिग्बन्धादिविधानप्ररूपणं गृहिणां तन्नि षेधनिरूपणं गृह्याचरितदिग्बंधादिचेष्टाया असदहस्वरूपत्ववर्णनख लोकर जनार्थप्रवृत्तं सम्यक् क्रिया या असगृहत्वप्रतिपादनं ..... .... .... सूत्रोत्तीर्णकर्तृणां गृहिणामिव लाभाद्यर्थ भगवन्मतप्रदर्शकानामपि मिथ्यादृष्टित्वसमर्थनं च- .... .... इति प्रथमलिङ्गस्यानुक्रमणिका।। मिध्याभिनिवेशोपशमजन्यसम्यग्दर्शनो जीवः चारित्रवार कमोहनीयोदयात् संसारबन्धनवानपि मनोजन्यवैरा Sॐॐॐॐॐ For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 389