Book Title: Panchlingi Prakaranam Author(s): Jineshwarsuri Publisher: Pitambar Panna Shreshthi View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra पंचलिंगी ॥ १ ॥ www.kobatirth.org संबोधसप्तत्याम् । दुर्लभराज्ये खरतरबिरुद मधुश्चैत्यवासिनो जित्वा । विदधुश्च वसति वासं, जिनेश्वरास्तेऽभवंस्तदनु ॥ १ ॥ उपदेशसप्ततिकायाम् । Acharya Shri Kailassagarsuri Gyanmandir पुरा श्रीपत्तने राज्यं, कुर्वाणे भीमभूपतौ । अभूवन्भूतले ख्याताः, श्रीजिनेश्वरसूरयः ॥ २ ॥ एवमादिभिः प्रमाणैरवगम्यते -- विवदन्ते चात्र केचिचचचश्ववः, विक्रमार्के चतुरुत्तरद्वादशशततमे ( १२०४ ) जिनदत्तसूरिणैव | खरतरपदवी लब्धा न तु जिनेश्वरसूरिभिरिति, तदेतदभिनिवेशतो मिध्यानिरूपणमिवावभासते, निगदितप्रमाणद्वयेऽपि जिनेश्वरसूरिणामेव दुर्लभराजात् पदवीप्राप्तिदर्शनात् — भीमभूपति राज्यकरणकाल एव जिनेश्वरसूरीणां सत्वप्रतिपादनाच्च जिनेश्वरसूरिसमकालीनो दुर्लभराजो न भवतीत्यपि मिथ्याप्रलाप एव, अत एव गूर्जररासमालायामन्यत्र च इतिहासकर्तारः श्रीजिनेश्वरसूरिपार्श्वे दुर्लभराजोऽधीतवानित्यप्यवर्णयन् — एमिश्व जिनेश्वरसूरिभिर्विरचिताः कथाकोशषट्स्थानकप्रभृत्यादयो ग्रन्था उपलभ्यन्ते – यद्यप्येतद् पुस्तकमुद्रणावसरे प्रायशः शुद्धप्रायमेव पुस्तकद्वयं प्राप्तं तदनुसारेणास्मन्मनीषया च शोधितवत्यप्यस्मिन् चर्मचक्षुर्दोषादुद्धिमान्याद्वा ये केचनाशुद्धा भवेयुस्तान्धीधनास्संशोधयंत्वित्यलंविस्तरेण For Private and Personal Use Only प्रस्तावना. ॥ १ ॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 389