Book Title: Panchashak Prakaranam Author(s): Dharmratnavijay Publisher: Manav Kalyan Sansthan View full book textPage 8
________________ // श्रीआदिनाथाय नमः // श्रीशङ्केश्वरपार्श्वनाथाय नमः // श्रीवर्धमानस्वामिने नमः // // श्रीगौतमस्वामिने नमः // ऐं नमः // // श्रीसुगृहीतनामधेयश्रीहरिभद्रसूरीश्वरेभ्यो नमः // श्रीआत्म-कमल-वीर-दान-प्रेम-रामचन्द्र-महोदय-ललितशेखर-महाबलपुण्यपाल-हेमभूषण-बोधिरत्नसूरीश्वरेभ्यो नमः // शुभपरिचयः प्रस्तुयते / आगमगगनस्फुरद्दिव्यबोधांशुमालि-श्रेष्ठागमनिपुण-सुविहितशिरोमणि-याकिनीमहत्तरासूनुश्रीभवविरहाचार्यहरिभद्रसूरिभिः रचितेषु चतुर्दशशतप्रकरणेषु रत्नसन्निभं पञ्चाशकप्रकरणम् / प्रस्तूयते संशोधितटीका, कारिता पूज्यशास्त्रकारपरमर्षियशोभद्रसूरीश्वरैः / तस्याः संशोधनं संपादनञ्च परिचायते। "प्रतिपरिचयः" जेसलमेरतीर्थस्थित आचार्यश्रीजिनभद्रसूरिताडपत्रीयग्रन्थभण्डारतः 211 क्रमाङ्किता झेरोक्षप्रतिः संशोधनाय प्राप्ता / प्रति लिखितेयं विक्रमसंवत् 1121 / (18-46) अष्टादशतमभिक्षुप्रतिमापञ्चाशकस्य षट्चत्वारिंशत्तमी गाथाप्रभृतिटीका प्राप्यते / ग्रन्थान्ते च प्रशस्तिरेवम् - कृतिरियं श्रीश्वेताम्बराचार्ययशोभद्रस्येति / संवत् 1121 ज्येष्ठसुदि 11 बुधदिने छ।। श्रीरस्तु // जसोधरेण लिखितम् // ___अनुग्रन्थप्रशस्तेः विंशतिश्लोकप्रमाणा पुष्पिका ग्रन्थलेखयित्रोदृश्यते, तस्य संक्षेप:-चन्द्रकुले चन्द्रांशुमद्धवलगुण आचार्यश्रीजिनेन्द्रसूरिभूत् / तत्पट्टोत्तमशिष्याचार्यश्रीजिनचन्द्रसूरिरभूत् / अन्योऽपि भव्यसत्त्वप्रतिबोधैककुशलशास्त्रविशारदाचार्यः श्रीअभयदेवसूरिरभूत् / तद्विनेयो धर्मदृढपरिणामी उपाध्यायश्रीधर्मदेवोऽभूत् / लाटदेशे जिनभवनमण्डितं वडउद्र (वडोदरा ?) नगरम् / तत्र वास्तव्यो जीवादिपदार्थज्ञाता निर्मलबुद्धिः श्रीअम्मो श्रावकः / धर्मैकचित्ता दानधर्मदक्षा तस्य भार्या श्राविका होल्ला, धनधान्ययौवनमनित्यमिति ज्ञात्वा श्रुतभक्तिहेतु-श्रीपञ्चाशकग्रन्थटीकया सह लेखितम् / यावच्चन्द्रदिवाकरौ सुमेरु ग्रन्थप्रतिरियं जयतु / परम पूज्याचार्य श्रीकैलाससागरसूरि ज्ञानमन्दिरं यत् कोबातीर्थस्थितं तत्र (10048) क्रमाङ्किता प्रस्तुतग्रन्थप्रतिः, तत्र प्रशस्तिः-लेखन संवत् (1941) चैत्र वद अष्टमी दिने लिखिता महर्षि रत्नचन्द्र बृहन्नागोरी लुंकागच्छे / जेसलमेरे चरमतीर्थकरप्रसादात् / उपरी परत प्रमाणे लिखी छै। रस्वदीर्घ अक्षरमात्रा की खोट होय तो दोसा नहीं है / श्रीभैरवप्रसादात् / वासी हमीर रहते है / दुहो - जब लग मेरु अडत(ग) है तब लग ससीहरसूर / जब लग पुस्तक ए सदा रहजो गुणभरपूर // श्री श्री श्री श्री श्रीPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 355