Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 415
________________ पद्मपुराणम् । ધ્રુવદ્ एकषष्टितमं पर्व | अधिकं भासमानांगौ व्यक्तोच्छ्रासविनिर्गमौ । निद्राक्षये परं कान्तौ स्वच्छसुप्ताविवोत्थितौ १२ ततो विस्मयमापन्नाः श्रीवृक्षप्रथितादयः । विद्याधरगणाधीशाः पप्रच्छुः कृत पूजनाः ।। १३ ।। नाथावापत्सु वामेषा दृष्टपूर्वा न जातुचित् । विभूतिरद्भुता जाता कुतश्चिदिति कथ्यताम् ||१४|| वाहनावस्त्रसंपत्तिरातपत्रे परा स्रुतिः । ध्वजौ रत्नानि चित्राणि श्रूयते दिव्यमीदृशम् ।। १५ ।। पद्मनाभस्ततोऽगादीत्तेभ्यो हिंडणमात्मनः । उपसर्गे च शैलाये देशगोत्रविभूषयोः ।। १६ ।। चतुराननयोगेन स्थितयोर्देवनिर्मितम् । प्रातिहार्यं समुद्भूतं केवलं च सुरागमम् ॥ १७ ॥ गरुडेन्द्रस्य तोषं च परिप्राप्तिं वरस्य च । अनुध्यानप्रयोगेन महाविद्यासमागमम् ॥ १८ ॥ ततस्तेऽवहिताः श्रुत्वा परमां योगिसंकथाम् । इदमूचुः परिप्राप्ताः प्रमोदं विकचाननाः ||१९|| इहैव लोके विकटं परं यशो मतिप्रगल्भत्वमुदारचेष्टितम् । अवाप्यते पुण्यविधिश्च निर्मलो नरेण भक्त्यार्पितसाधुसेवया ॥ २० ॥ तथा न माता न पिता न वा सुहृत्सहोदरो वा कुरुते नृणां प्रियम् । प्रदाय धर्मे मतिमुत्तमां यथा हितं परं साधुजनः शुभोदयाम् ॥ २१ ॥ इतिप्रशंसार्पितभाविताश्चिरं जिनेन्द्र मार्गोन्नतिविस्मिताः परम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446