Book Title: Padarth Prakash 26 Gunsthankramaroh
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 157
________________ 130 यः केवली समुद्घातं करोति शरीरयोगवान् भवति, द्वितीयषष्ठसप्तमकेषु समयेषु ''तु' पुनः स केवली समुद्धातं कुर्वन् ‘मिश्रौदारिकयोगी च' स्यात् मिश्रौदारिकयोगवान् भवति, मिश्रत्वं चात्र कार्मणेनैव सहौदारिकस्य, 'तृतीयाद्येषु त्रिषु तु' पुनस्तृतीयप्रमुखेषु 'त्रिषु समयेषु' तृतीयचतुर्थपञ्चमलक्षणेषु स केवली केवलैककर्माङ्गधरो भवति, केवलकार्मणकाययोगी भवति, तदा तत्र समये स केवली केवलकार्मणकाययोगत्वादनाहारको भवति, यदाह - "औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः / मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु // 275 // 'कार्मणशरीरयोक्ता, चतुर्थके पञ्चमे तृतीये च / समयत्रये च तस्मिन्, भवत्यनाहारको नियमात् // 276 // " (प्रशमरतिप्रकरणम् ) // 92-93 // अत्र यः केवली समुद्धातं करोति, तदाह - यः षण्मासाधिकायुष्को, लभते केवलोद्गमम् / करोत्यसौ समुद्धात-मन्ये कुर्वन्ति वा नवा // 14 // व्याख्या - 'यः षण्मासाधिकायुष्कः' सन् 'केवलोद्गमं' केवलोत्पत्तिं लभते' प्राप्नोति, 'असौ समुद्धातं' निश्चयेन ‘करोति', 'अन्ये' षण्मासमध्यायुष्काः केवलिनः समुद्धातं 'कुर्वन्ति वा' = अथवा 'न' कुर्वन्ति च, तेषां समुद्धातकरणे भजनैव, यदाह - "छम्मासाऊ सेसे, उप्पन्नं जेसि केवलं नाणं / ते नियमा समुग्घाया, सेसा समुग्घाइ भइयव्वा // 133 // " (गाथासहस्री) 1. मूले तु 'च' इति पाठः। 2. प्रशमरतिप्रकरणे तु 'कार्मणशरीरयोगी' इति पाठः / 3. प्रशमरतिप्रकरणे तु ‘समयत्रयेऽपि' इति पाठः /

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234