Book Title: Padarth Prakash 26 Gunsthankramaroh
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 199
________________ 172 તીર્થકરના 34 અતિશયો पणमंति दुमा वज्जंति३, दुंदुहीओ गहीरघोसाओ३४ / चउतीसाइसयाणं, सव्वजिणिंदाण हुंति इमा // 450 // - प्रवयनसारोद्धार, द्वा२ 40 मुं (छाया - रजोरोगस्वेदरहितः, देहः 1 धवले मांसरुधिरे 2 / आहारनीहारा-वदृश्यौ 3 सुरभयः श्वासाः 4 // 441 // जन्मत इमे चत्वारः, एकादश कर्मक्षयभवा इदानीम् / क्षेत्रे योजनमात्रे, त्रिजगज्जनः माति बहुकोऽपि 5 // 442 // निजभाषया नरतिर्यक्सुराणां, धर्मावबोधका वाणी / पूर्वभवा रोगा, उपशाम्यन्ति 7 न च भवन्ति वैराणि 8 // 443 // दुर्भिक्ष 9 डमर 10 दुर्मारि ११-ईति 12 अतिवृष्टि 13 अनावृष्टयः 14 / भवन्ति न जितबहुतरणिः, प्रसरति भामण्डलोद्योतः 15 // 444 // सुरचिता एकोनविंशतिः, मणिमयसिंहासनं सपादपीठम् 16 / छत्रत्रय 17 इन्द्रध्वज १८-श्वेतचामर 19 धर्मचक्राणि 20 // 445 // सह जगद्गुरुणा गगन-स्थितानि पञ्चापीमानि विचरन्ति / प्रादुर्भवति अशोकः 21, तिष्ठति यत्र प्रभुस्तत्र // 446 // चतुर्मुखमूर्तिचतुष्कं 22, मणिकाञ्चनताररचितशालत्रिकम् 23 / नवकनकपङ्कजानि 24, अधोमुखाः कण्टका भवन्ति 25 // 447 // नित्यमवस्थितमात्रा, प्रभोस्तिष्ठन्ति केशरोमनखाः 26 / इन्द्रियार्थाः पञ्चापि, मनोरमाः 27 भवन्ति षडपि ऋतवः 28 // 48 // गन्धोदकस्य वृष्टिः 29, वृष्टिः कुसुमानां पञ्चवर्णानाम् 30 / ददति प्रदक्षिणाः शकुनाः 31, प्रभोः पवनोऽप्यनुकूलः 32 // 449 // प्रणमन्ति द्रुमाः 33 वाद्यन्ते, दुन्दुभयः गम्भीरघोषाः 34 / चतुस्त्रिंशदतिशयानां, सर्वजिनेन्द्राणां भवन्ति इमाः // 450 // )

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234