Book Title: Oswalotpatti Vishayak Shankao Ka Samadhan
Author(s): Gyansundar Maharaj
Publisher: Ratnaprabhakar Gyanpushpamala

View full book text
Previous | Next

Page 32
________________ ~ प्रोसवालों की उत्पत्ति mmmmmmmmmmmmmmmmmmmmmmmmmmmmmiraramm~~~~~ ........... विदग्धा नाम यत्रास्ते, वापी वापी न विभ्रमा । निम्नाऽधोधो गमिनीभि, र्याऽसौ सोपानपङक्तिभिः ॥२८॥ यस्यां यः कौतुकी लोकः, कृत कुङ्कम हस्त कै । सौपानर्यात्पधोभागं, न निर्यातिसतैः पुनः ॥२६॥ तत् पुरः प्रभावो वंश, ऊकेशाभिध उन्नतः । सुपर्वा सरलः किन्तु, नोन्तः शून्योऽस्तियः कचित् ॥३०॥ तत्राऽष्टादश गोत्राणि, पात्राणी व समन्ततः । विभ्रान्ति तेषु विख्यातं, श्रेष्ठिगोत्रं पृथुस्थिति ।।३१॥ तत्र गोत्रेऽभवद् भरि, भाग्य सम्पन्न वैभवः । श्रेष्ठी वेसट इत्याख्या, विख्यातः क्षिति मंडले ॥३२॥ य इत्त धन संतान, निचितेष्वर्थिवेश्मसु । तन्नामा (तत्त्यागा) दिवदारिद्रयं, त्वरितं दूरतोऽवजत् ॥३३॥ कीर्त्या यस्य प्रसपंन्त्या, शुभ्रया भुवने विधम् । विनापि कौमुदीलासः, समजायत शाश्वतः ॥३४॥ यस्याः समोऽपिसोमोऽपि, न साम्यं समुपेयिवान् । ऐश्वर्येणाऽनुत्तरेण, सौम्यत्वेन नवेन च ॥३५॥ ऋद्धया समृद्धया येन, धनदेवेन (नेव)व(शी)लितम् । ले भे नतु कुबेरत्वं, न पिशाचकिताऽपि च ॥३६॥ कोऽस्याऽपूर्व स्तगदुणानां, स्वभावः प्रभवत्यम् । मनोऽन्य गुण सम्बद्धं, मोच यत्यपि वितितः ॥३७॥ (बि० सं० १३९३ ककसूरि कृत-श्लोक १८ से ३७ तक) "नाभिनन्दन जिनोद्धार ग्रंथ" उपरोक्त लेख का सारांश यह है कि वीर निर्वाणात् ७० वर्षे अर्थात् विक्रम पूर्व ४०० वर्षे में आचार्य रत्नप्रभसूरिने उपकेशपुर में महाजन वंश की स्थापना कर महावीर मन्दिर की प्रतिष्ठा करवाई। आगे चल कर उस महाजन वंश में १८ गोत्र हुए जिसमें श्रेष्टी गौत्री एक था Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60