________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
नीतिकल्पतरुः ।
अन्वाहार्येषूत्तमदक्षिणेषु
तथा रूपं कर्म विख्यायते ते ॥ १० ॥
FE क्षेत्रे क्रियते पार्थ कार्य
न वै किञ्चिद्विद्यते प्रेत्यकार्यम् ।
त्वया कृतं पारलोक्यं च कार्य
पुण्यं महात्मभिरनुष्ठितं च ॥ ११ ॥
जहाति मृत्युं न जरां भयं च
न क्षुत्पिपासे मनसश्वाप्रियाणि ।
न कर्तव्यं विद्यते तत्र किश्चि
दन्यत्र वाचेन्द्रियप्रीणनार्थात् ॥ १२ ॥
एवंरूपं कर्मफलं नरेन्द्र
मात्रावता हृदयस्य प्रियेण ।
स क्रोधजं पाण्डव हर्षजं च
लोकावुभौ मा प्रहासीचिराय ॥ १३ ॥ क्रोधजेन हर्षजेन मात्रावताल्पकालभोज्येन कामफलेनेत्यर्थः ।
नाधर्मे ते दीयते पार्थ बुद्धि
संरम्भात्कर्म च पापम् ।
अद्धा तत्किं कारणं यस्य हेतोः
प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥ १४ ॥
अव्याधिजं कटुकं शीर्षरोगं
यशोमुषं पापफलोदयं च ।
Acharya Shri Kailassagarsuri Gyanmandir
यत्र भीष्मः शान्तनवो हतः स्या
यत्र द्रोणः सहपुत्रो हतः स्यात् ॥ १५ ॥
कृपः शल्यः सौमदत्तिः विकर्णो
विविंशतिः कर्णदुर्योधनौ च ।
For Private and Personal Use Only