Book Title: Nayadhamma Kahao
Author(s): N V Vaidya
Publisher: N V Vaidya

View full book text
Previous | Next

Page 5
________________ नायाधम्मकहाओ [IX,87धारेणं असिणा रत्तगंडमंसुयाई माउआहिं उवसोहियाई तालफलाणिव सीसाई एगते ऐडेमि । तए णं ते माकंदियदारगा रयणदीवदेवयाए अंतिए एयमढे सोच्चा निसम्म भीया करयल जाव वद्धावेत्ता एवं वयासीजन्नं देवाणुप्पिया वइस्सइ तस्स आणाउववायवयणनिदेसे चिहिस्सामो। तए णं सा रयणदीवदेवया ते माकंदियदारए गेण्हइ २ जेणेव पासायवडेंसए तेणेव उवागच्छइ २ असुभपोग्गलावहारं करेइ २ सुभपोग्गलपक्खेवं करेइ २ तओ पच्छा तेहिं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरइ कल्लाकल्लिं च अमयफलाई उवणेइ । .(87) तए णं सारयणदीवदेवया सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टेयव्वे त्ति जं किंचि तत्थ तणं वा पत्तं वा कटं वा कयवरं वा असुइ पूयं दुरभिगंधमचोक्खं तं सव्वं आहुणिय २ तिसत्तखुत्तो एगंते एडेयव्वं तिकट्टु निउत्ता। तए णं सा रयणदीवदेवया ते माकंदियदारए एवं वयासी- एवं खलु अहं देवाणुप्पिया ! सक्कवयणसंदेसेणं सुट्टिएण लवणाहिवइणा तं चेव जाव निउत्ता । तं जाव ताव अहं देवाणुप्पिया! लवणसमुद्दे जाव एडेमि ताव तुम्भे इहेव पासायवडेंसए सुहसुहेणं अभिरममाणा चिट्ठह । जइ णं तुब्भे एयंसि अंतरंसि उविग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुम्भे पुरथिमिल्लं वणसंडं गच्छेज्जाह । तत्थ णं दो उॐ सया साहीणा तंजहा-पाउसे य वासारत्ते यः-तत्थ उ कंदलसिलिंधदंतो निउरवरपुप्फपीवरकरो। कुडयज्जुणनीवसुरभिदाणो पाउसउऊ गयवरो साहीणो॥१॥ तत्थ य:- सुरगोवमणिविचित्तो दैहुरकुलरसियउज्झररवो । बरहिणवंदपरिणद्धसिहरो वासारत्तउऊपव्वओ साहीणो ॥२॥ तत्थ णं तुब्भे देवाणुप्पिया ! बहुसु वावीसु य जाव सरसरपंतियासु य बहुसु आलीघरएसु य मालीघरएसु य जाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा २ विहरिज्जाह । जइ णं तुब्भे तत्थ वि उव्वैिग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो गं तुब्भे उत्तरिलं वणसंडं गच्छेज्जाह । तत्थ णं दो उॐ सया साहीणा तंजहा :- सरदो य हेमंतो य । तत्थ उ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 174