Book Title: Nayadhamma Kahao Author(s): N V Vaidya Publisher: N V Vaidya View full book textPage 4
________________ -IX.86] नायाधम्मकहाओ __(86) तए णं ते माकंदियदारगा छेया दक्खा पत्तट्ठा कुसला मेहावी निउणसिप्पोवगया बहुसु पोयवहणसंपराएसु कयकरणा लद्धविजया अमूढा अमूढहत्था एगं महं फलगखंडं आसादेति । जंसि च णं पएसंसि से पोयवहणे विवन्ने तंसि च णं पएसंसि एगे महं रयणदीवे नामं दीवे होत्था अणगाई जोयणाई आयामविक्खंभेणं अणेगाइं जोयणाई परिक्खेवेणं नाणादुमसंडमंडिउद्देसे सस्सिरीए पासाईए दरिसणिजे अभिरूवे पडिरूवे । तस्स णं बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए होत्था अन्भुग्गयमूसिए जाव सस्सिरीयरूवे पासाईए ४ । तत्थ णं पासायवडेंसए रयणदीवदेवया नाम देवया परिवसइ पावा चंडा रुदा खुद्दा साहसिया । तस्स णं पासायवडेंसयस्स चउदिसिं चत्तारि वणसंडा पन्नत्ता किण्हा किण्होभासा । तए णं ते माकंदियदारगा तेणं फलयखंडेणं उवु. ज्झमाणा २ रयणदीवतेणं संवुढा यावि होत्था । तए णं ते माकंदियदारगा थाहं लभंति २ मुहुत्तंतरं आसाँसंति २ फलगखंडं विसज्जेंति २ रयणदीवं उत्तरेंति २ फलाणं मग्गणगवेसणं करेंति २ फलाइं आहारेंति २ नालियराणं मग्गणगवेसणं करेंति २ नालियराइं फोडेंति २ नालियरतेल्लेणं अन्नमन्नस्स गायाइं अभिगेति २ पोक्खरणीओ ओगाहेंति २:जलमज्जणं करेंति २ जाव पच्चुत्तरंति २ पुढविसिलापट्टयांस निसीयंति २ आसत्था वीसत्था सुहासणवरगया चंपं नयरिं अम्मापिउआपुच्छणं च लवणसमुहोत्तारणं च कालियवायसंमुच्छणं च पोयवहणविवत्तिं च फलयखंडयस्स आसायणं च रयणदीवोत्तारं च अणुचिंतेमाणा २ ओहयमणसंकप्पा जाव झियायंति । तए णं सा रयणदीवदेवया ते माकंदियदारए ओहिणा आभोएइ २ असिफलगबग्गहत्था सत्तअहतलप्पमाणं उर्ल्ड वेहासं उप्पयइ २ ताए उक्किट्ठाए जाव देवगईए वीईवयमाणी २ जेणेव माकंदियदारए तेणेव उवागच्छइ २ आसुरुत्ता ते माकंदियदारए खरफरुसनिठुरवयणेहिं एवं वयासी-हं भो माकंदियदारया! जइ णं तुब्भे मए सद्धिं विउलाई भोगभोगाइं भुंजमाणा विहरह तो भे अत्थि जीवियं । अह णं तुब्भे मए सद्धिं विउलाई नो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव खुर www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, SuratPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 174