Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir श्री नरविक्रमचरित्रे । ROCOCOCOC महावीरभगवतो नन्दनभवः ॥ गुरू गुरुबुद्धिविभवेण महुमहो बलिसत्तुदमण वम्महो रूवेण सयलजयपायडजसो जियसत्तू नाम राया, तस्स य मयरद्धयपणइणीसमइरेगरूवविभवेऽवि विगयदप्पा इस्थिभावेऽपि दूरपरिचत्तमाया जहस्थाभिहाणा भद्दा नाम देवी, तीए सद्धिं अणुरूवविसयसोक्खमणुहवंतस्स राइणो वच्चंति वासरा, अत्रया य सो पियमित्तो आउयक्खएणं देवलोगाउ चइऊण समुप्पण्णो तीसे पुत्तत्तणेण, कयं च समुचियसमए नंदणोति नाम, धवलपक्खससहरव वडिओ सरीरेणं कलाकलावेण य । अन्नया पिउणा जोगोत्ति कलिऊण निवेसिओ नियपए, जाओ सो नंदणो राया, पुवप्पवाहेण पालेइ मेइणीं। एवं च तस्स निजिणंतस्स सत्तुनिवई इंदियगणं च वित्थारंतस्स दिसामुहेसु निम्मलं जसप्पसारं गुणनिवहं च पणासंतस्स दोससमूहं पिसुणवग्गं च नितस्स समुन्नई कोसं बंधुजणं च परिपालिँतस्स साहुलोयं गुरुजणोबएस च समइकंताई चवीसवासमयसहस्साई । अन्नया गुरुर्गुरुबुद्धिविभवेन, मधुमथनो बलिशत्रुदमनेन, मन्मथो रूपेण, सकलजगत्प्रकटयश। जितशत्रु म राजा। तस्य च मकर. ध्वजप्रणयिनीसमतिरकरूपविभवेऽपि विगतदर्पा, स्त्रीभावेऽपि दुरपरित्यक्तमाया यथार्थाभिधाना भद्रा नाम देवी। तया सार्द्ध. मनुरूपविषयसौख्यमनुभवतो राज्ञो ब्रजन्ति वासराः । अन्यदा च स प्रियमित्र आयुःक्ष्येण देवलोकाश्युत्वा समुत्पन्नस्तस्याः पुत्रत्वेन, कृतं च समुचितसमये नन्दन इति नाम । धवलपक्षशशधर इव वर्धितः शरीरेण कलाकलापेन च । अन्यदा पित्रा योग्य इति कलयित्वा निवेशितो निजपदे, जातः स नन्दनो राजा पूर्वप्रवाहेण पालयति मेदिनीम् । एवं च तस्य निर्जरयतः शत्रुनिवहम् , इन्द्रियगणं च विस्तारयतो दिशामुखेषु निर्मलं यशःप्रसारं गुणनिवहं च, प्रगाशयतो दोषसमूहं पिशुनवर्ग च, नयतः समुन्नति कोश बन्धुजनं च, परिपालयतः साधुलोकं गुरुजनोपदेशं च, समतिकान्तानि चतुर्विंशतिवर्षशतसहस्राणि । अन्यदा C Recikcity CARRORECR. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 150