Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥ ३६ ॥
www.kobatirth.org
को वा एस देखो ?, किंणामं इमं नयरं १ को वा एसो छत्तच्छायानिवारियरविकरपसरो परिचलंतधवलचामरजुयलो मज्झकए नरनियरं वावारिंतो पुरो संठिओ चिट्ठह्न महायसो नराहिवइत्ति १, इमं च सोच्चा निवेइयं से परियणेण गणपडणाओ आरम्भ सवं जहावित्तंति । तओ सो खयरो दीहं नीससिय मम पच्चासने ठाऊण जोडिय करसंपुढं विश्नविउमाढतो - महाभाग ! धन्ना सा महिमहिला जीसे तं पई, कयलक्खणा इमे भिच्चा सेवंति जे तुह चरणकमलं, धन्ना ते सुहडा जे तुह कजे तणं व नवि गणंति नियजीवियं, अहो ते परोवयारित्तणं अहो सप्पुरिसकम्माणुवत्तित्तणं अहो नियकञ्ज निरवेक्खया अहो सरणागयवच्छलत्तणं, न सङ्घहा मम मणागपि पीडमुप्पाएइ सत्तुपराभवो जं तुमं सयमेव पुरिसरयणभूओ दिट्ठोसि, म मणि-महाभाग ! अणवेक्खियजुत्ता जुत्तवियारो इयविधी जं तुम्हारिसाणवि निवडंति एरिसीओ आवयाओ, अणणुको वा एष देशः १ किं नाम इदं नगरं ? को वैष छत्रच्छाया निवारितर विकर प्रसरः परिचलद्धवलचामरयुगलो मम कृते नरनिकरं व्यापारयन् पुरः संस्थितस्तिष्ठति महायज्ञा नराधिप इति । इदं च श्रुत्वा निवेदितं तस्य परिजनेन गगनपतनादारभ्य सर्वं यथावृतमिति । ततः स खचरो दीर्घ निःश्वस्य मम प्रत्यासन्ने स्थित्वा योजयित्वा करसम्पुटं विज्ञपयितुमारब्धः - महाभाग ! धन्या सा महीमहिला यस्यास्त्वं पतिः, कृतलक्षणा इमे भृत्याः सेवन्ते ये तव चरणकमलं, धन्यास्ते सुभटा ये तव कार्ये तृणमिव नापि गणयन्ति निजजीवितम्, अहो तब परोपकारित्वम्, अहो सत्पुरुषानुवर्तित्वम्, अहो निजकार्यनिरपेक्षता, अहो शरणागतवत्सलत्वं, न सर्वथा मम मनागपि पीडामुत्पादयति शत्रुपराभवो यत्त्वं स्वयमेव पुरुषरत्नभूतो दृष्टोऽसि मया भणितं महाभाग ! अनपेक्षितयुक्तायुक्तविचारो हतविधिर्यद् युष्मादृशानपि निपतन्ति ईदृश्य आपदः, अननु
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
भूमितलपतित
विद्याधरस्य
इतस्ततोऽ
वलोकनं
तथा
स्वजनाख्यातं पूर्ववृत्तम् ॥
।। ३६ ।।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150