Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री दोहद नरविक्रमचरित्रे । SAMACHA असणं पत्ता जहा घोरसिवो निवेयमुपगओ पढिओ य मरणत्थं जह पुत्ववइयरो तेण संठिओ (निवेइओ) जह व संठविओदा जह परिचियविजाहरविमाणमारुहिय सो गओ नमिउं संखेवेणं तह नरवरेण सिटुं समत्थंपि, सोचेम हरिसिओ मंतिवग्गो, चिन्ता ।। पयट्टिओ य नयरीए महंतूमबोति । अह अन्नया कयाई चंपयमालाएँ रायमहिलाए । हिमत्तरक्खणंमी दीणाणाहाण दाणे य ॥१॥ देवगुरुपूयणंमी पणईणं चिंतियत्थदाणे य । उप्पण्णो दोहलओ विसिट्ठगब्भाणुभावेण ॥ २॥ जुम्म । चिंतेइ य सा एवं ताओ धन्नाओ अम्मयाउ इहं । इय पुन्नदोहलाओ जाओ गब्भं वहति सुहं ॥३॥ एवं च अपुर्जतदोहलयसंकप्पवसेण कसिणपक्खमयलंछणमुत्तिव किसत्तणमणुभविउ पवत्ता देवी । अन्नया य पुहा नरवरो यथा साऽदर्शन प्राप्ता यथा घोरशिवो निवेदमुपगतः प्रस्थितश्च मरणार्थ यथा पूर्वव्यतिकरस्तेन संस्थितः [निवेदितः) यथा वा संस्थापितो यथा परिचित विद्याधरविमानमारुह्य म गतो नत्वा संक्षेपेण तथा नरवरेण शिष्टं समस्तमपि, श्रुत्वेदं हर्षितो मन्त्रिवर्गः. प्रवर्तितश्च नगयाँ महोत्सव इति । अथान्यदा कदाचित् चम्पकमालाया राजमहिलायाः । दुःखिसत्त्वरक्षणे दीनानाथानां दाने च ॥१॥ देवगुरुपूजने प्रणयिनां चिन्तितार्थदाने च । उत्पन्नो दोहदको विशिष्टगर्भानुभावेन ॥२॥ [युग्मम् ] चिन्तयति च सैवं ता धन्या अम्बका इह । इति पूर्णदोहदा या गर्भ वहन्ति सुखम् एवं च अपूर्यमाणदोहदकसंकल्पवन कृष्णपक्षमृगलान्छनमूर्तिरिव कृशत्वमनुभवितुं प्रवृत्ता देवी । अन्यदा च पृष्टा नरपतिना * ॥६६॥ ROCCASSACREAS %+ + For Private and Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150