Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे । ॥ ४ ॥ www.kobatirth.org दूरनिरंतरवित्थरंत सुहनिवहभाणो मणुया । जे तुम्ह चलणकमले कुणंति मसलत्तणं धन्ना || २ || जीविजह कजि एत्तियम्स तुच्छेऽवि जीवलोयंमि । जेण किर कहत्रि तुम्हारिसेत्थ दीसंति तिन्थसमा ॥ ३ ॥ उवह महीभुवणत्तएव पयडं वसुंधरा नामं । जा अजवि तुम्ह सरिच्छपुरिमरगाई धारे ॥ ४ ॥ इय थुणिऊणं विरए भत्तीए नंदणे नरिंदमि । जोगोत्ति कलिय कहिउं पारद्वो सूरिणा धम्मो ॥ ५ ॥ भो नरवर ! संसारे सुचिरं परिभमिय दुक्खसंतत्ता । नरयाइगईतु केवि पाणिगोऽणंतकालेणं ।। ६ ।। बालतवारणाओ अवावि अकामनिज्जरवसेण । पार्वति माणुसतं कहकहवि हु रिद्धिसंजुत्तं ॥ ७ ॥ जुम्मं ॥ पत्तेय तंमि अविगणियभवभया चत्तधम्मपडिबंधा । हीलियधम्मायरिया उवहसियविसिडजणचेड्डा || ८ ॥ ते दूर निरन्तर विस्तरत्सुखनिवहभाजिनो मनुजाः । ये तव चरणकमले कुर्वन्ति भ्रमरत्वं धन्याः ।। २ ।। जीव्यते कार्ये इयतः तुच्छेऽपि जीवलोके । येन किल कथमपि युष्मादृशोऽत्र दृश्यन्ते तीर्थसमाः ॥ ३ ॥ उद्वहतु मही भुवनत्रयेऽपि प्रकटं वसुन्धरानाम । याऽद्यापि तव सदृशपुरुषरत्नानि धारयति ॥ ४ ॥ इति स्तुत्वा विरते भक्त्या नन्दने नरेन्द्रे योग्य इति कलयित्वा कथयितुं प्रारब्धः सूरिणा धर्मः भो नरपते ! संसारे सुचिरं परिभ्रम्य दुःखसंतप्ताः । नरकादिगतिषु केsपि प्राणिनोऽनन्तकालेन बालतप आचरणतोऽथवाऽपि अकामनिर्जरावशेन । प्राप्नुवन्ति मानुष्यत्वं कथंकथमपि हि ऋद्धिसंयुक्तम् प्राप्ते च तस्मिन्नविगणित भवभयास्त्यक्तधर्मप्रतिबन्धाः । हेलितधर्माचार्या उपहसितविशिष्टजन चेष्टाः ॥ ५ ॥ 11 & 11 ॥ ७ ॥ युग्मम् | || 2 || For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पोट्टिलाचार्यस्य धर्मो पदेशः ॥ ४ ॥। ४ ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 150