Book Title: Nandisutram Avchuri
Author(s): Devvachak, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ ЕКЗ- 4 नन्दिनम्। | अवधीसमलकृतम्। 4 जयतु श्रीजिनवरेन्द्रप्रवचनम् । श्रेष्ठिदेवचन्द्र लालमाई-जैनपुस्तकोद्धार-ग्रन्थाले श्रीदूष्यगणिशिष्य-श्रीदेववाचकगणिविरचितम् नन्दिसूत्रम् । % + अवचूरीसमलङ्कृतम् । +++ + अथ नन्दिरिति कः शब्दार्थः ? उच्यते, 'दुनदु समृद्धौ' इत्यस्य धातोः 'उदितो नुम्' इति नुमि विहिते नन्दनं-नन्दिः, प्रमोदो हर्ष इत्यर्थः । नन्दुिहेतुत्वात् ज्ञानपञ्चकामिधायकमध्ययनमपि नन्दिः, नन्दन्ति प्राणिनः-अनेन-अस्मिन् १ भत्र 'उदितः स्वरानोऽन्तः' (हैम०४॥४॥९८) इति सूत्र रश्यते । + +

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 240