Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम् ।
॥ १३ ॥
प्रवरमुनिवराणां विद्युता रूपेण विनयादिरूपेण तपसा तेषां भासुरत्वात् । तथा विविधा गुणा येषां ते विविधगुणा विशेषणान्यथा Sनुपपत्त्या साधवो गृह्यते, त एव विशिष्टकुलोत्पन्नत्वात् परमानन्दरूपसुखहेतुधर्मफलदानात्, कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः । प्राकृतत्वात्स्वार्थे कप्रत्ययस्तेषां यः फलभरो यानि च कुसुमानि तैः आकुलानि वनानि यस्य स तथा इह फलभरस्थानीयो भूलोत्तरगुणरूपो धर्मः, कुसुमानि नानाप्रकारा श्रद्वयः वनानि तु गच्छाः ॥ १६ ॥
नाणवररयणदि पंतकंत वेरु लियविमलचूलस्स । वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ १७ ॥
नाणवर इत्यादि, ज्ञानमेव परमनिर्वृतिहेतुत्वाद्वरं रत्नं ज्ञानवररत्नं, तदेव दीप्यमाना - कान्ता - विमला वैड्यमयी चूडा यस्य स तथा तत्र मन्दरपक्षे वैडूर्यमयी चूडा-कान्ता विमला च सुप्रतीता, सङ्घमंदरपक्षे तु कान्ता भव्यजनमनोहारित्वान् विमला यथाव स्थित जीवादिपदार्थस्वरूपोपलम्भात्मकत्वात् । तस्य इत्थंभूतस्य सङ्घमहामन्दरगिरेः यन्माहात्म्यं तत् विनयप्रणतो वन्दे ॥ १७ ॥
गुणरणुजकड असीलसुगंधितवमंडिउद्देसं । सुयवरसंग सिहरं महामंदरं वंदे ॥ १८ ॥ नगर -रह- चक- पउमे- चंदे - सूरे समुद्द मेरुंमि । जो उवमिखइ सततं तं संघगुणायरं वंदे ॥ १९ ॥ बंदे उस अजियं संभवमभिनंदणं सुमहमुप्पभ सुपासं । ससि पुष्पंदन सीयल सिज्लंसं वासुपुलं च ||२०||
अवचूरीस
मलकृतम्।
॥ १३ ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 240