Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम्। ४
SC-CA
उत्तरगुणरूपरत्नविभूषणविकला शोभते ॥ १२ ॥
नियमुच्छियकणयसिलायलुजलजलतचित्तकूडस्स। नंदणवणमणहरसुरभिसीलगंधुदुमायस्स ॥१३॥ #अवचूरीस
नियम इत्यादि, इह उच्छ्रितशब्दस्य व्यवहितप्रयोगः, ततश्चायं अर्थः-नियमा एव इन्द्रियदमरूपाः कनकशिलातलानि तेषु मामलङ्कृतम्। उच्छ्रितानि उज्जवलानि ज्वलन्ति चित्तानि एव कूटानि यस्मिन् स तथा तस्य, इह मंदरगिरौ कूटानां उच्छ्रितत्वं उज्वलत्वं | भासुरत्वं च सुप्रतीतं , संघमन्दरगिरिपक्षे तु चित्तरूपाणि कूटानि उच्छ्रितानि अशुभाध्यवसायपरित्यागात् , उज्वलानि प्रतिसमयं कर्ममलविगमात् , ज्वलंति उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात् । तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तत् नन्दनं वनं-अशोकसहकारादिपादपवृन्द, नन्दनं च तत् वनं च नन्दनवनं, लतावितानगतविविधफलपुष्पप्रवालसंकुलतया मनोहरति इति मनोहरं, लिहा दिम्यः' इत्यच् प्रत्ययः (५.१.२०)। नन्दवनं च तत् मनोहरं च नन्दनवनमनोहरं तस्य, सुरभिस्वभावो यो गंधस्तेन 'उद्धमायः' आपूर्णः उद्धमायशब्द आपूर्णपर्यायः तस्य, सङ्घमन्दरगिरिपक्षे तु नन्दनं-संतोषः, तथाहि तत्र स्थिताः साधवो नन्दन्ति, तत्त्वविविधामपौषध्यादिलन्धिसंकुलतया मनोहरं तस्य, सुरभिः शीलं एव गंधम्तेन व्याप्तम्य, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणं द्रष्टव्यम् ॥ १३ ॥
जीवदयासुन्दरकंदरुद्धरियमुणिवरमईदइन्नस्स । हेउसयधातुपगलंनरयणदित्तोसहिगुहस्स ॥ १४ ॥ जीवदया इत्यादि, जीवदया एव सुन्दराणि स्वपरनिवृत्तिहेतुत्वात् कंदराणि तपस्विनामावासभूतत्वात् तथा च लोकेऽपि
-CCOURS
॥ ११॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 240