Book Title: Nandisutram Avchuri
Author(s): Devvachak, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ नन्दिसूत्रम् भूयोऽपि सङ्घस्य एव संसारोच्छेदकारित्वाच्चक्ररूपकेण स्तवमाह अवचूरीससंजमतवतुंररयस्म नमो सम्मत्तपारिवालस्म। अप्पडिचस्स जयो होउ सया संघचक्कस्स ॥ ५॥ मलंकृतम्। संजम इत्यादि, संयमः-सप्तदशप्रकारः। यत उक्तं-"पञ्चाश्रयात् विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डवयविरतिश्चेति संयमः सप्तदशभेदः ॥१॥"सपी द्विधा-बाह्यं आभ्यन्तरं च, तत्र बाह्य पड्विधं, आभ्यन्तरमपि षोढा । संयमश्च तपांसि । च संयमतपसि, तुंबं च अराश्च-अरकाः तुम्बाराः संयमतपस्येव यथासंख्यं तुम्बारा यस्य तत् तथा, तस्मै संयमतपःतुम्बाराय नमः। सूत्रे च पष्ठी प्राकृतलक्षणात् । चतुर्थी अर्थे वेदिनव्या. उक्तं च-" छडि विभनीए भण्णइ चउत्थी ।" तथा सम्यक्त्वमेव पारियल्लं-बाह्यपृष्ठस्य बाह्या भ्रमियस्य तत् तथा, तस्मै नमः । गाथाई व्याख्यातं । तथा न विद्यते प्रति-अनुरूपं समानं चक्रं यस्य तत् अप्रतिचक्र, चरकादिचक्रः असमानं इत्यर्थः, तस्य जयो भवतु, सदा-सर्वकालं, सङ्घः चक्रं इव मंधचक्रं तस्य ॥ ५ ॥ सम्प्रति संघस्य एव मार्गगामिनया रथरूपकण स्तवमनिधित्मगह भई सीलपडागूसियस्स नवनियमतुरयजुत्तस्म । संघरहस्स मज्झायसुनंदिघोसरस ॥६॥ भई सील इत्यादि, 'भद्र' कल्याण संघरयस्य भगवतो भवतु इति योगः, किं विशिष्टस्य सतः इत्याह-'शीलोच्छूि तपताकस्य', शीलमेव-अष्टादशशीलासहस्ररूपं उच्छिता पताका यस्य स, तथा 'तपोनियमतुरगयुक्तस्य' तपःसंयमाश्वयुक्तस्य । 15

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 240