Book Title: Nandisutram Avchuri
Author(s): Devvachak, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ नन्दिसूत्रम् । ७ ॥ तथा स्वाध्यायः - पश्चविधः तच यथा - वाचना पृच्छना प्रवर्त्तना अनुप्रेक्षा धर्म्मकथा च स्वाध्याय एवं सन् शोभनो नन्दिवोपोद्वादशविधतूर्यनिनादो यस्य स तथा तस्य । 'सासुने सन्स' इति क्वचि पाठः, तत्र स्वाध्याय एव शोभनो नेमिघोषो यस्य इति द्रष्टव्यम् ॥ ६ ॥ [ अथ संघस्व प्रयुद्धतया पद्मरूपकेण गाथायेन स्तवमाह-] कम्मरयजलोहविणिग्गयरस सुपरयणदीहनालस्स | महत्वयधिरकन्नियस्स गुणकेसरालस्स ॥ ७ ॥ कम्मरय इत्यादि. कर्म - ज्ञानावरणादि अग्रप्रकारं सदेव जीवस्य गुण्ठनेन मालिन्यापादनात् रजो भण्यते । कर्मरज एव जन्मकारणत्वात् जल घस्तस्मात् विनिर्गतः [इव]-कर्मरजांजलीध विनिर्गतः तस्य । इह पद्मं जौवाद्विनिर्गत सुप्रतीनं, जलौघस्योपरि तस्थ व्यवस्थितत्वात्, संघस्तु कर्मरजोजलौघाद्विनिर्गतोऽल्पसंसारित्वादवसेयः तथा चाविरतसम्यग्दृष्टेरपि अपार्द्धपुद्गलपर वर्तमान एव संसार:, अत एव विनिर्गत इव इति व्याख्यातं, न तु साक्षाद्विनिर्गतोऽद्यापि संसारित्वात् तथा श्रुतरत्नमेव दीर्घो नालो यस्य स तस्य, दीर्घनालतया च श्रुतरत्नस्य रूपणं कर्म्मरजोजलौघतः तदलात विनिर्गतः । तथा पञ्चमहाव्रतानि एव प्राणातिपादिविरमणलक्षणानि स्थिरा - ear कर्णिका-मध्यगण्डिका यस्य तत्तथा तस्य, तथा गुणा-उत्तरगुणाः, त एव पञ्चमहात्रतरूपकर्णिकापरिकर भूतत्वात् केसरा व गुणकेसराः ते विद्यन्ते यस्य तत्तथा तस्य ॥ ७ ॥ तथा सावगजणमहुअरिपरिवुडस्म जिणसूरतेयबुद्धस्स । संघपउमस्स भई समणगणसहस्सपत्तस्स ॥ ८ ॥ ॐ ॐ अवचूरीसमलंकृतम्। ॥ ७ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 240