Book Title: Nandishen Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ ल 4 // नदियणनीमिव मत्वा ते तापसाः प्रोचुः, भो पुत्रि! त्वं सुखेनैवात्र तिष्ट? इह ते कुतोऽपि भयं नास्ति. एवं 12 तैस्तापसैराश्वासिता सा हस्तिनी तत्र स्थिता तस्मिन्नेव तापसाश्रमे शुभलक्षणोपेतं गजमेकं प्रसूतेस्म. 2 चरित्रं 2 ततस्तं निजापत्यं तत्रैव तापसाश्रमे मुक्त्वा सा मंदमंदं संचरंती निजयूथपतिपावें गता. ततोंतसंतरा 2 // 4 // | सा तृणचरणमिषेण संचरंती प्रच्छन्नं तत्र तापसाश्रमे समागत्य तं निजकलभं स्तन्यपानं कारयति. 2 तापसा अपि तं कलभं परमानंदेन श्यामाकग्रासदानादिना पोषयंति. ऐवं क्रमेण वृद्धि प्राप्तः सक कलभोऽपि तापसबालैः सह निजां मनोहरां शंडां लालयन नानाविधक्रीडां करोति. तापसबालाश्चक सरस्या जलभृतकलशानानोयाश्रमद्रुमान् सिंचंति, तैः सह स कलभोऽपि सरसीं गत्वा निजशुंडायां [क जलं भृत्वा तानाश्रमद्रुमान् सिंचति. ततस्तैस्तापसैस्तस्य कलभस्य सेचनक इति नाम विहितं. एवं स कलभो नानाविधक्रीडां कुर्वन् तापसबालानां परमानंदपात्रं बभूव. क्रमेण स तत्रैव यौवनं के प्राप्तोऽन्येयुनिजहृदये चिंतयामास, मदोयमात्राहं छलेन निजपतिं यूथनायकं वंचयित्वास्मिन्नाश्रमे यथा जनितस्तथा माऽपरापि हस्तिन्यत्रागत्य मम प्रतिस्पर्धिनमन्यगजं जनयतु, इति विचार्य मदोन्मत्तः / PP.AC.GunratnasuriM.S. Jun cu Aaradha Trust

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19