Book Title: Nandishen Muni Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ चरित्रं // 3 // // 3 // नंदिषेण 12 मया त्रातव्यः. इति ध्यात्वा सा दक्षा करिणी निजापत्यरक्षणार्थं मायया वातरोगग्रस्तीभृय खंजीभूत चरणेव मंदमंदं संचरंती यूथात्पश्चात् पतति. अहो! पशूनामपि निजापत्येषु महान् मोहो भवति. यतः-आदाय मांसमखिलं स्तनवर्जमंगान्मां मुंच वायुरिक यामि कुरु प्रसादं // अद्यापि शस्यकवल-2 ग्रहणाऽनभिज्ञा / मन्मार्गवीक्षणपराः शिशवो मदीयाः // 1 // अथ स दुष्टो यूथाधिपतिर्दध्यौ, अस्याः / | करिण्या अन्यः करी भोक्ता मा भवतु, इति ध्यात्वा सोऽपि तस्याः पश्चान्मंद मंदं संचरंस्तामेकाकिनी न मुंचति. सा दक्षा करिणी तुप्रतिदिनमधिकाधिकं मंद मंदं संचरति. तदा स करी चाप्युद्विग्नोऽन्य- 2 वेगवतीकरिणीनां रक्षणार्थं तां करिणीं विमुच्य ताभिरन्यकरिणीभिरेव सममग्रेऽग्रे संचरति. सा क-2 करिण्यपि तस्य विश्वासोत्पादनार्थ दिनद्वित्रयांतरे निजपत्युस्तस्य यूथनाथस्य मिलति. तदा प्राप्तविश्वासः बस यूथपतिरिति दध्यौ, नूनमियं वराकी करिणी वातरोगाभिभूतास्ति, तथापि सा प्रेमपाशबद्धा मदीयो पांतं न मुंचति. एवं जातविभंभे यूथनाथे दूरस्थे कदाचित् स्वप्रसवसमयं विज्ञाय सा करिणी मोलिधृततॄणपूला निकटस्थे तापसाश्रमे ययो. अथ विनयनम्रीभूतां तां शांतखभावां करिणीं शरणार्थि- 2 NEFES KEEGGERE P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak TrustPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19