Book Title: Nandishen Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ 18. च क्षमयित्वा स देवा देवलोके ययो. एवं स नंदिषेणो महामुनि दशसहस्राब्दी तीवं तपस्तप्त्वा | नंदिषेण साधु वैयावृत्त्यैकहृदयोऽन्यदाऽनशूनं विधाय स्थितः. तदा सांतःपुरश्चक्री तस्य वंदनाथ तत्र समाचरित्रं क॥१७॥ गतः तस्य समृद्धिं दृष्ट्वा स नंदिषैणर्षिनिजमनसि चमत्कृतः. तच्चरणयोवंदनं कुर्वतीनां चक्रवर्ति॥१७॥राज्ञीनां सुकुमालमृदुकुंतलस्पर्शानुभवतः स्त्रीभोगसुखान्यभिलषन् स मुनिरिति निदानं चकार, अथाहमागामिनि भवेऽनेन तपसा भूरिस्त्रीवल्लभो भूयासं. अथैवं निदानयुतो मृत्वासौ महाशक्रदेव लोके देवोऽभूत् . इतः सूर्यपुराभिधे नगरेधकवृष्णेर्नृपस्य सुभद्राख्या राज्ञी बभूव. तस्याः समुद्रविजयः, कि अक्षोभ्यः, स्तिमितः, सागरः, हिमावान् , अचलः, धरणः, पूरणः, अभिचंद्रश्चेति नव पुत्रा बभूवुः. ततः स नंदिषेण जीवदेवोऽपि देवलोकाच्युत्वा तस्या वसुदेवाभिधो दशमो पुत्रो जातः. पूर्वभवबभ्रनिदानप्रभावत स्तस्य सौभाग्यनामकर्मोदयेन द्वासप्ततिसहस्रमिता राइयोऽभवन् . ताभिः समं च का सनानाप्रकारान् भोगविलासान् भुंक्तस्म. विस्तराच्च तत्संबंधोवसुदेवहिंडिनेमिचरित्रादिग्रंथादवसेयः. .. // इति श्री द्वितोय नंदिषेण चरित्रं समाप्तं. // श्रीरस्तु // ECOVEREECEFFEC PP Pluratasun MS . Jun Gun Aarad

Page Navigation
1 ... 16 17 18 19