Book Title: Nandishen Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 17
________________ PeeeeNEGE // 16 // नंदिषण | निजस्कंधे समारोप्योपाभयंप्रति चचाल. अथ स ग्लानसाधुः पदे पदे कर्कशशब्दानि जल्पन् तस्य / नदिषेणर्षेः शरीरं दुर्गधया विष्टया लिंपति. तथापि स नंदिषेणो महामुनिर्मनागपि दुगंछां न चकार, चरित्रं न च तस्योपरि किंचिन्मानमपि क्रोधं विहितवान् . त्वरितं चलंतं तं नंदिषेणं सस्कंधस्थितो मुनिर्जल्पति, Lal 16 // अरे दुष्ट! एवं चलनेन मम प्राणा एव गमिष्यंति, अतः शनैश्चल ? त्वमभिग्रहीभूय मां कथमेवं / पीडयसि ? तत् श्रुत्वा यावत्स नंदिषेणो मंद मंदं चलति, तदा स जल्पति, अरे! एवं मंद मंदं / चलनतो मागें एव मम मरणं भविष्यति, आराधनांविना च मे दुर्गतिपातो भविष्यति. एवंविधान् / कि तस्याक्रोशान् सहमानो नंदिषेणमुनिस्तथाभूतं तं साधु कथंचिदुपाश्रये समानीय चिंतयामास, 2 अरेरे! अयं महात्मा साधुर्मया कथं नीरोगः कर्तव्यः? एवं चिंतयन् स निजात्मानं निंदतिस्म. अ. का 3वें साधुवैयावृत्त्यकरणे तं मेरुमिव निश्चलं मत्वा स देवः प्रत्यक्षीभूय विष्टादिः तत्सर्वं संहृत्य की तन्मस्तकोपरि पुष्पवृष्टिं चकार. कथयामास च भो नंदिषेणमुने! त्वं नूनं धन्यः कृतपुण्यश्चासि, योदशो देवसभामध्ये त्वं शक्रेण वर्णितस्ततोऽप्यधिकोऽसि. एवं तं मुनि स्तुत्वा, नत्वा. निजापराध Jun Gun Aaratifak Trust SPP.AC. Gunratnasun M.S.

Loading...

Page Navigation
1 ... 15 16 17 18 19