Book Title: Nandishen Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ और मुत्सुको मा भव? एवं प्रभुणा स्वयं निवार्यमाणोऽपि स नंदिषेणो यावदीक्षाग्रहणायात्यंतमुत्सुको बभूव, तावदाकाशेऽपीति दिव्या वाण्यभवत् , भो नंदिषेण! अधुना त्वं दीक्षाग्रहणं मा कुरु ? अ-A चरित्रं द्यापि तव भोगफलं भूरि वर्तते. एवं शासनदेव्यापि निषिद्धः स नंदिषेण उत्सुकीभूय निजवीर्यबलेन / // 7 // दीक्षा जग्राह . अथैवं गृहीतदीक्षः स नदिषेणो महामुनिः षष्ठाष्टमादितीव्रतपःपरोऽविश्रमं विजहार. सूत्रार्थवाचनापरो गीतार्थीभूय द्वादशभावना भावयन्, द्वाविंशतिपरीषहांश्च सहमानो निजकर्माण्युन्मूलयितुमुद्यम करोतिस्म. भोगकर्मोदयादुद्भवंती तीव्रभोगेच्छां रोऽधुं स नंदिषेणो मुनिरातापना 2 कुर्वन्नानाविधोग्रतपांसि करोतिस्म. यतः-आयावयंति गिम्हेसु। हेमंतेसु उवाउडा // वासासु पडि संलीणा / संजया सुसमाहिया // 1 // चारित्रनिवारिणी सा शासनदेवता तु नित्यं तं महामुनिं / 10 सांसारिकभोगांभोधो पातयितुं समीहते. एवं देवीकृतानुकूलोपसगोंऽपि स मुनिर्निजचरणरक्षार्थमेकदा पर्वतं समारुह्य ततो झंपां दातुमुद्यतोऽभूत् . एवं स मुनिर्यावगिरेरग्रभागादधोझंपां करोति, तावत्तं 2 करे धृत्वा सा शासनदेवो चान्यत्र मुक्त्वोवाच, भो मुने! सांप्रतं त्वं मुधा मर्तुं कथं यतसे ? भोग SVECEVAVAAAAAESTRO PP.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19