Book Title: Nandishen Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ नंदिषेण चरित्रं 12 // जतातं प्रति जगौ, भो तात! यदि त्वं मदीयं विवाह मनेन कुरूपेण नंदिषेणेन सह करिष्यसि / तदाहं दुःखीभूतात्माघातं विधास्ये. तवृत्तांतं निशम्य व्याकुलीभूतं चिंतापरं च नंदिषेणं विज्ञाय ! मालुलोऽवदत्, भो नंदिषेण! त्वं विषादं मां कुरु ? अहं द्वितीयां कन्यां तुभ्यं दास्यामि. परं सा // 12 // द्वितीया कन्यापि तं वृत्तांतं विज्ञाय निजतातं प्रथमपुत्रीवजगौ. एवमन्याभिः सर्वाभिः कन्याभिरपि प्रतिषिद्धः स नंदिषेणोऽतीव विषाद संप्राप्तः एवं तं विषण्णं विज्ञाय मातुलोऽवदत् , अन्यस्य कस्यापि / की पुत्री तुभ्यमहं दापयिष्यामि. ततो या याऽन्या कन्या मातुलस्तस्यार्थ मानयति, सा सा तस्य दुर्भमकर्मोदयात्तं कुरुपं विलोक्य दृष्टया वा मनसापि न समीहते. अथैवं विधं निज तिरस्कारं संभाव्य सं नंदिषेणो दध्यो, अथात्र मया किं निरर्थक स्थोयते? मम पूर्वकृतं किमपि 'दुष्कर्म प्रकटीभूतं. क अथ मया मरणस्यैव शरण करणं श्रेयः. एवं ध्यात्वा स विषण्णो नंदिषेणस्ततो निःमृत्य दुःखगर्भितपरमवैराग्यवासितांतः करणोऽनुक्रमेण रत्नपुराख्यं नगरं संप्राप्तः. तत्रापि नगरे पोरान् निजनिज सुंदरीभिः सह विविधविलासपरान्निरीक्ष्याग्निना दहन् ततो निःसृत्य वनमध्ये गतः तत्र पर्व GeeeeeeeeeGGCG P.P.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19