________________ नंदिषेण चरित्रं 12 // जतातं प्रति जगौ, भो तात! यदि त्वं मदीयं विवाह मनेन कुरूपेण नंदिषेणेन सह करिष्यसि / तदाहं दुःखीभूतात्माघातं विधास्ये. तवृत्तांतं निशम्य व्याकुलीभूतं चिंतापरं च नंदिषेणं विज्ञाय ! मालुलोऽवदत्, भो नंदिषेण! त्वं विषादं मां कुरु ? अहं द्वितीयां कन्यां तुभ्यं दास्यामि. परं सा // 12 // द्वितीया कन्यापि तं वृत्तांतं विज्ञाय निजतातं प्रथमपुत्रीवजगौ. एवमन्याभिः सर्वाभिः कन्याभिरपि प्रतिषिद्धः स नंदिषेणोऽतीव विषाद संप्राप्तः एवं तं विषण्णं विज्ञाय मातुलोऽवदत् , अन्यस्य कस्यापि / की पुत्री तुभ्यमहं दापयिष्यामि. ततो या याऽन्या कन्या मातुलस्तस्यार्थ मानयति, सा सा तस्य दुर्भमकर्मोदयात्तं कुरुपं विलोक्य दृष्टया वा मनसापि न समीहते. अथैवं विधं निज तिरस्कारं संभाव्य सं नंदिषेणो दध्यो, अथात्र मया किं निरर्थक स्थोयते? मम पूर्वकृतं किमपि 'दुष्कर्म प्रकटीभूतं. क अथ मया मरणस्यैव शरण करणं श्रेयः. एवं ध्यात्वा स विषण्णो नंदिषेणस्ततो निःमृत्य दुःखगर्भितपरमवैराग्यवासितांतः करणोऽनुक्रमेण रत्नपुराख्यं नगरं संप्राप्तः. तत्रापि नगरे पोरान् निजनिज सुंदरीभिः सह विविधविलासपरान्निरीक्ष्याग्निना दहन् ततो निःसृत्य वनमध्ये गतः तत्र पर्व GeeeeeeeeeGGCG P.P.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust