Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 6
________________ Shri Mahajan Aradhana Kendra www.kobatm.org Acharya Shri Kallasagasul yarmandie नंदी 黑業業業職能職能黑柴柴米油器游跳跳带業需辦的 प्रथमतः खार्यसम्पदमार जयति रन्द्रियविषयकषायपातिकर्मपरोषहोपसर्गादि शवगणपराजयात सर्वानप्रतिशतवं सातिशायी च भगवान् प्रेक्षावता मयमा' प्रणामासतो जयतीति किमुक्त' भवति तं प्रतिप्रणतोऽसीति किं विशिष्टो नयतीत्या जगजीवयोनि विधायक: जगत् धर्माधर्माकासपहला स्तिकायकर्ष जगता यं चराचरमिति वचनात् जीवा इति जीवंति प्राणान् धारवंतीति जीवा: क: प्राधान्' धारयतीतिचेत् योमिष्यात्वादिकलुषिततया वेदनीयादिकर्मधामभिनिवर्तक स्तत्फलस्य च सुखदुःखादेपभोक्ता नारकादि भवेषु च यथा कर्मविपाकोदयं संमत सम्यग्दर्शनादिरत्नत्वयाभ्यास प्रकर्ष वशाच्चाशेषकमांशापगमत: परिनिता स प्राणान् धारयन्तीति एव चात्मेत्यभिधीयते उक्त च यः कर्ताकर्मभेदानां भोक्ता कर्मफलस्व च संसर्तापरि निर्वाता सह्यात्मानान्धलक्षणः 1 कथमेतमिहिरिति चेत् उच्यते प्रतिप्राधिस्वसंवेदनप्रमाण सिद्दिचेतनान्यथानुपपत्तितस्तथाहि न चैतन्यमिदं भूतानां धर्मस्ततमत्वे सति दृथिव्याः काठिन्यस्य व सर्वत्र सर्वदा चोपलंभप्रसंगात् न च सर्वत्र सर्वदा चोपलभ्यते लोष्ठादौ यतावस्थायां चानुपत्नम्भात् अथ तवा पि चैतन्यमस्ति केवलं सक्तिरूपेण ततो नोपलभ्यते तदयुक्त विकल्पवयानतिकमात् तथापि मा यतिवेतन्याहिलचणा उतचैतन्यमेव यदि विलक्षणा ताई कथमारण्यने शक्तिरूपेण चैतन्यमस्ति न हि पटे विद्यमाने पटरूपेण घटतिडतीति वक्त शक्य आईच प्रचाकरगुप्तोपि रूपांतरेण यदि तत्तदेवास्तीति मारटी: चैतन्यादन्यरूपस्य भावे तद्विद्यते कर्व अध द्वितीय: पक्षस्ताई चैतन्यमेव सा कथमनुपलम्भः चाहतत्वादनुपरम्भ इति चेततत्वात्तिरावरणं तच्चा वरचं किं विवक्षित परिणामभावः उतपरिणामांतरं पाहोश्चिदन्यदेवभूतातिरिक्तं किंचित् तत्र न तावत् विवक्षितपरिणामाभाव: एकांत तच्छतया तस्था वारकत्वाम्योगात् अन्यथा तस्याप्यतुच्छरूपतया भावरूपतापत्ति: भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत् पृथिव्यादीन्येव भूतानि तत्वमिति वचनात् प्रविष्यादीनि च भूतानि चैतन्यख व्यचकानि नावारकाणीति कथमाचारकावं तस्योपपत्तिमत् अथ परिणामान्तरं तदप्यसतं परिणामान्त 而灌諾諾諾諾諾米圣業訊端端案器法器杀器器罪狀 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 512