Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 而諾器樂器器米諾諾諾諾業张諾器器器謠器器器擺悲 शाब्दप्रमाणस्यापि विषयोभवेत् नापि परोक्षस्तस्थोपि हि निश्चित तदन्वयव्यतिरेकानां तरौयकदर्शनात प्रतिपत्तिथा धूमदर्शनाहरन्यथातिप्रसङ्गात्न च शब्दस्यार्थे न स हि निश्चितान्वयष्यथिरकता प्रतिबन्धाभावात्तादाम्यतदुत्पत्त्यनुपपत्ते तथाहि नवाह्योर्थों रूपं शब्दाना नापि शब्दो रूपमर्थानां तथा प्रतीतेरभावात् तत्कथमेषां तादात्म्य येन याति कृतव्यवस्थाभेदेपि नांतरावकता स्थात् सतकत्वानित्यत्ववत् अपि यदि तादात्यमेषां भवेत्ततोऽनला चलनरिकादिशब्दोच्चारण वदनदहनपूरण पाटनादिदोष: प्रसज्य तन चैवमस्ति तन्नतादाय नापि तदुत्पत्तिस्तत्रापि विकल्पहयप्रसक्त तथा वस्तुनःकिं शब्दस्योत्पत्तिरुत शब्दाहस्सुनस्तन वस्तुनः शब्दोत्पत्तावकृतसंकेतस्यापि पुंस: प्रथमपनसदर्शने तच्छब्दोच्चारणप्रसङ्गः शब्दाहस्तूत्पत्ती विश्वस्यादरिद्रता प्रसक्तिस्ततएव कटककुण्डलायुत्पत्तेः तदेवं प्रतिबन्धाभावाब शब्द स्थायें न सहनांतरीयकता निश्यस्तदभावाच न शब्दाविचितस्यार्थस्य प्रतिपत्तिरपि त्वनिवर्ति तशंकतयाऽस्ति न बेति विकल्पितस्य न च विकल्पितमुभयरूपं वस्वस्ति यत्प्राप्य सहिषयः स्यात् प्रवर्त्तमानस्य तुपुरुषस्य तस्थार्थस्य पृथिव्या मम जनादवस्यमन्यत् ज्ञानांतरं प्राप्तिनिमित्तमुपजायते यत: किञ्चिदवाप्यत इति शाब्दज्ञानस्य विषयत्वाभावः तदसत् विषयवत्वाभावा सिझे परोक्षस्य तद्विषयत्वाभ्युपगमात् यत्पुनरुक्तं न शब्दस्यार्थेन सह निश्चितान्वय व्यतिरेकता प्रतिबंधाभावादिति तदसमीची वाच्यवाचकभावलक्षणेन प्रतिबद्धांतरेण नांत रायकता निश्चयान् शब्दो हि वाह्यवस्तुवाचकस्वभावतया तन्नांतरीयकरातस्तांतरीयकतायां निश्चितायां शब्दाविञ्चितस्यैवार्थस्य प्रतिपत्ति विकल्पित रूपस्य निश्चितं च प्रापयनविषयशाब्दं ज्ञानमिति स्यादेतत् यदि वास्तवसम्बन्धपरिकरितमूर्तयः शब्दास्तहि समाश्रय त निरर्थकतामिदानीसंकेत: स खलु सम्बधो यतोऽर्थप्रतीति सवड्वा स्ततोनिरर्थक; सङ्केत स्वतएवार्थप्रतीतिसिः तदेतदत्यन्तप्रमाणमार्गानभिज्ञत्वसूचकं यतो न विद्यमानत्ये वसम्बन्धो अर्थप्रतीति निबन्धनं किंतु खात्मवानसहकारी यथा प्रदीपस्तथाहि प्रदीपो रूपप्रकाशन भावोपि यदि खात्मज्ञानसहकारिकृतसाहायकस्ततो रूपं प्रकथ 器端柴柴柴紫装需職能带薪养类器能帶灘茶器聯蒂蒂器 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 512