Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 誰誰器张器諾諾然米諾諾諾諾業諜諜罪諾諾諾盡辦 थमन्मरेण नप्रवृत्तिस्तहि न स्यात्कञ्चिदपि वाचोलीकता भवेत् नचैतत् दृश्य ते तस्मात्सर्वमपि पूर्वोक्त मिथ्या तदप्ययुक्तमिह हिधा शब्दा उषा भाषा वर्गको पादानाः सत्यभाषावर्गणोपादानाच तत्र ये वषा भाषा वर्गणोपादानास्त त तीर्थान्तरीयपरिकल्पिता: कुशामसम्पर्कवास मुत्य वासनासम्पादितसत्ताकाः प्रधानरूपं जगदोश्वरकृतं विश्वमित्य वमाकारा नर्थका एवाभ्य पगम्यन्ते ते हि वन्यादवलाइव तदर्थ प्रात्यादिप्रसबविकलाः केवलं तथाविधसंवेदनभोगफलाइति न तैर्थ भिचार: अथ तेपि सत्याभिमतयदा व प्रतिभासन्ते तत्कथमयं सत्यविवेको निरिणय: ननु प्रत्यनाभासमपि प्रत्यक्षमिवाभासते तत स्तत्रापि कथं सत्वासन्य प्रत्यक्षविवेकनिरिणं खरूपविषयपर्यालोचनयेति चेत्तथा हि अभ्यासदयामापन्नाः स्वरूपदर्शनमाबादेव प्रत्यक्षस्य सत्यासत्यत्व मधारयन्ति यथा मणिपरीक्ष्य का मोः अनभ्यासदशामापन्यास्तु विषयपर्यालोचनया यथाकिमयं विषयः सत्यउताहोनेति तथार्थकियासंवाददर्शनतस्तग तस्वभावलिङ्गदर्शनतो वा सत्यत्वमवगच्छंत्यन्यथा त्वसत्यत्वमिति तदेतत्स्वरूपविषयपालोचनयासत्यासत्यत्वविवेकानारणमिहापि रूमानं तथाहि दृश्य न्तेएव केचित्प्रजातिशयसमन्विताः यदवणमात्रादेव पुरुषाणां मिथ्याभाषित्वममिथ्याभाषित्वं वा सम्यगवधारयन्त: विषयसत्यासत्यत्वपर्यालोचनायां त * किमेष वक्ता यथावदाप्त उतनेति तब यदि यथावदाप्त इति निश्चितं ततो विषयसत्यत्वमिति रथावसत्यत्वं मातरविधेकोपि परिशीलनेन लिङ्गतो वा कुत श्चिदवसेयो निपुणेन हि प्रतिपन्ना भवितव्यं यदप्युक्तं यदपि च विनष्टमनुत्पन्न या तदपि न स्वरूपेण समस्तोत्यादि तत्वापि यदि विनष्टानृत्यचयो धार्गमा निकविद्यमानरूपाभिधायिकः शब्दः प्रवर्तते ताईस निरर्थकोभ्य पगम्यते एव ततो न तेन व्यभिचारः यदा तु ते अपि विनष्टानुत्पन्ने विनष्टानुन माया भिधत्त शब्द सदा तविषयसार्वज्ञानमिव सङ्गतार्थविषयत्वात् म प्रमाणमित्व' चैतदङ्गीकर्तव्यमन्यथातीतकल्पांतरवर्ति पार्खादिसर्यनदेशनाभविष्य खचकवादिदेशना च सर्वथा नोपपद्येत तहिषयनाने शब्दश्च वृत्त्यभावात् अथोच्च तानले नलशब्दस्तदभिधानस्वभावतया यमभिधे परिणाममाश्वित्व For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 512