Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० ज्ञानस्य प्रतिभासो यस्य भावाभावावनुविधत्ते तत्तस्य परिच्छ दकं न च शाब्दज्ञानप्रतिभासो वस्तु मो भावाभावावविधत्ते वस्वभावेपि तदविशेषात् तत्र वस्तुनः परिच्छेदकं शाब्दक्षानं रमज्ञानमिवगंधस्य प्रमाणं चात्र यत्नानं यदन्वय व्यतिरेकानुविधा यिनभवति न तत्तहिषयं यथा रूपन्नानं रमविषयं न भवति चेन्द्रियगम्यार्थान्वयव्यतिरेकानुविधायिथाब्दज्ञानमिति व्यापकानुपलब्धि: प्रतिनियतवस्तुविषयत्वं च हि ज्ञानस्य निमित्तव त्तया व्याप्त अन्वयव्यतिरेकानुविधानाभावे च निमित्तववाभाव: स्यात् निमित्तांतरासम्मवात् तेन तहिषय त्वं च निमित्तववाभावाद्विपक्षाद्याप कानुप लब्धाब्यावर्तमानमन्वयव्यतिरेकानुविधानेन व्याप्यते इति प्रबन्धसिद्धिः तदयुक्त प्रत्यक्षज्ञानेणेवमविषयत्व असक्त : तथाहिः यथा जलवस्तुनिजलो लेखिप्रत्यक्षमुदयपदम सादयति तथा जलाभावेपि मरौ मध्यानमानण्डमरीचिका स्वक्षणजलप्रतिभा समुदयमानमुपलभ्यते ततो जलाभावेपि नलज्ञान प्रतिभासाविशेषात् सत्यपि जले जलप्रत्यक्षप्रादुर्भवन् न तद्यथाज्यसंस्पर्थि तनावाभावयोरननुकारादित्यादिसर्व समानमेव अथ देशकालखरूपपर्यालोच * नया तत्मात्यभावादिना च मरुमरीचिकासु जलोखिन: प्रत्यक्ष वांतत्वमवसीयते धान्तं चाप्रमाणं ततो न तेन व्यभिचार: प्रमाणभूतस्य च वस्त्र न्वयव्यतिरेकानुविधायित्वादव्यभिचारएव तदेतदन्यत्रापि समानं तथाहि यथार्थदर्शनादिगुणायुक्तः पुरुषाप्तसत्प्रणीत शब्दसमुत्य च ज्ञानं प्रमाणं न च तस्य वस्वन्वयव्यतिरेकानुविधायित्वयभिचारसम्भवः यत्पुनरनाप्तप्रणीतशब्दसमुत्रानं तदप्रमाणमप्रमाणत्वाच्च न लेन व्यभिचार: यदपि च प्रमाणम् पन्यस्त तदपि हेतोरमिहत्वान्न साध्यसाधनायालं असिहता च हेतोराप्त प्रणीतशब्दस्य वस्तुव्यतिरेकेण प्रवृत्त्यसम्भवात् यत्पुनरिदमुच्यते शब्दश्रूयमाणो बस्वभिप्रायविषयं विकल्पप्रतिबिंब तत्कार्यतया धमडूव वक्रिमनुप्रापयति तत्र स एव वक्ताविशिष्टार्थाभिप्रायशब्दयोराश्रयो धर्मी अभिप्रायविशेषः माध्यः शब्दः साधनमिति तदाह वक्तरभिप्रेतं सूच येयुरिति सएव तथा प्रतिपद्यमानस्य पाश्रयो खिति तत्मापात्मापौय: तथा प्रती तेरभावात् न खलु कश्चिदिह 器諜諜米諾樂器課講業開業张器器架業辦業辦需諾器業 推端米器兼器黑茶器聯米諾諾器兼職兼職器能辨兼職兼職計 For Private and Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 512