Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 職業聯影業業業業张狀能兼義兼潍柴柴柴 * निवर्ग ते ततः प्राणिकिंसोत्पादितकम्म नित्यर्थमवश्वमहिमामेवनीय उक्तं च तम्हापाणिवहोवज्जियम कमा खवणहेज उवहविरई काययासंवररूव त्तिनियमेण अथाहेतकं न तर्षितदति घरविषाणवत् तत्कथं तदपगमाय प्राविधोद्यमो भवतः अवाहेतुकमस्ति यथाकाशताकाशस्खे बतखापिन * कथंचन विनाशइत्यफलत्वान्न कार्यप्राणिवधः यदप्युक्त ये तु प्रागुपासपुण्यकर्मवशतः सुखासिकामनुभवन्तोवतिष्ठते न ते व्यापादनीया इति तदप्ययुक्त * यतः पुण्यपापक्षयान् मुक्तिस्ततो यथापरेषां पापक्षपणाय व्यापादनेभवत: प्रतिस्तथा पुण्यक्षपणायापि भवतु अथ पापदुःखानुभवफलं ततो व्यापादनेन * दुखोत्पादनतः पापं क्षयितु शक्यं पुण्य वासातानुभवफलं ततस्तत्कथं दुःखोत्यादनेन क्षपयितुं शक्य सातानुभवफलं हि कर्मसातानुभवोत्पादनेनैव क्षप यितुं शक्य नान्यथा तदपि न समीचीनं यतोयत् पुण्य विशिष्ट देव भवधेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्यासन्त्रीक्रियते प्रत्यासन्नीकृतं च प्रायःस्वल्प * कालवेद्य' भवति ततएवं पुण्य क्षपणस्यापि संभवात्कथं न व्यापादनेन पुण्यपरिक्षयः अथ व्यापादनानन्तरं विशिष्ट देव भवबेदनीयः पुण्योदयः संदिग्धः * कस्यचित् पापोदयस्थापि संभवात् ततोनव्यापादनं पुण्यमनुभवत: कर्तु मुचितं यद्य वमितरत्वकथं निश्चयः इतरवापिहि संदेहएव तथाविधदुःखितोपियदि मार्यते तईिनरकदुःखानुभवभागी भवति अमारितश्च सन् कदाचनापि प्रभूतसत्वव्यापादनेन पुण्यमुपाय विशिष्ट देवादिभवसुखभागीभवेत् ततो दु:खिता नामपि व्यापादनं न भवतोयुक्तमेवं च सति संदिग्धामकोपि हेतापादनस्य परिणामसुंदर त्वसंदेहात् यदप्य त युष्मत्यिहांतानुसतं नारकखरूपोदर्शक वचइत्यादि तदप्यसमीक्षिताभिधानं सम्यगम्मत्मिहातापरिचानात् अखत्मिहातेजावं नारकस्वरूपव्यावर्णनानारकाणा परमाधार्मिकसुरोदीरितदुःखानां परस्परोदीरितदुःस्नानां वावेदनातिशयभावतः संमोहमुपागताना नातीवपरत्वसंक्त शो यथान व केषांचित् मानवानां संमूढानां तथाहि मानवालकुटा दिप्रहारजजरीकृतथिर: प्रभृत्यवयवावेदनातिशयभावतः संमृदचेतनानासीव परत्वसंक्तिश्चमाना उपलभ्यन्ते तथानारका पमि सदैव द्रष्टव्याः ततस्तथा 而张業業梁梁梁梁器深紫梁諾樂器器器器器器業狀器 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 512