Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नंदी टी. 器器黑米諾諾器器梁端端光器器茶器 यति नान्यथा चापकत्वात् न पल धमादिकमपि लिङ्गवस्तु वृत्त्यावङ्गादि प्रतिषहमपि सत्तामाखयण वनगादेमकमुपजायते तदयुक्तमधैरपि ज्ञापकत्वादि सम्बन्धः स्वामज्ञानमपेच्यते तेनासौ विद्यमानोपि नाटहीनः प्रकाशकः / सम्बन्धश्य च परिज्ञानं तदावरणकम क्षयक्षयोपशमाभ्यां तौ च सङ्केत तपश्च रणभावनाद्यनेक साधनसाध्यो ततसमचरणभावनासङ्कतादिभ्यः समुत्पन्नतदावरण कर्मचयक्षयोपशमाना शब्दादांच केवलादप्यये परीत्येन बाच्थवाचक भावलक्षण: सम्बन्धोवगमनपथसति तथाहि सर्वेएव सर्ववेदिन: सुमेरु जंबहीपादीनां न ग्टहीतसंकेता अपि तच्छन्दवाच्या नैव प्रतिपद्यन्ते तैरेवतथा प्ररूपणात् कल्पान्तरवर्तिभिरन्यैरेवं प्रकपिता पति तैरपि तथा प्ररूपिता इति चेत् नतु तेषामपि कल्पांतरवर्ति ना तथा प्ररूपयों को हेतरिति वाच्य तदन्यै रेवं प्ररूपणादिति चेत् यत्रापि स एव प्रसङ्गः समाधिरपि सएवेति चेत् ननु तर्हि सिद्धः सुमेर्वाद्यर्थानां तदभिधा यौकानां च वास्तवः सम्बन्धः सर्व कल्पवति भिरपि सर्ववेदिभिशेषां सुमेर्वादिशब्दवाच्यतया प्ररूपणात् अनादित्वात् संसारस्य कदाचित्कश्चिदग्यथापि मा प्ररूपणामता भविष्यतीति चेत्ना तीन्द्रियत्वे नात्र प्रमाणाभावात् सबैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि न प्रमाणमिति चेन्नान प्रमाणोपपत्त : तथा हि शाक्यमुनिना सम्पतिसुमेर्वादिको * अर्थः सुमेर्वादिशब्दन प्ररूपित: स च सुमेर्वादौ सुमेर्वादिशब्दप्रयोग: संकेतहारेणाप्यमत्स्वभावतायो तयो नोपपद्यते तत्स्वभावत्वाभ्य पगमेच सिह न समीहितमनादावपि काले तयोस्तत्स्वभावत्वात्तत्समानपरिणामस्य प्रवाहतो नित्यत्वात्तत्र सम्बन्धाभ्य पगमात् इत्यं चैतदंगीकर्तव्यमन्यथा नादित्वात् * संसारस्य कदाचिदन्यतोपि धूमादेर्भावो भविष्यन्तीत्येवं व्यभिचारशकाधमधमध्वजादिषु प्रसरन्ती दुनिवारेत्यलं दुर्मतिविश्वंदितेन प्रयासेन तु यदिपार मार्थिक सम्बन्धनिवहखरूपत्वादिमे शब्दास्तात्विकार्थाभिधानप्रभविष्णवस्तहि दर्शनांतरनिवेशि पुरुषपरिकल्पितेषु बाच्चे व तेषां प्रवृति पपद्येत परस्परविसवत्वेन तेषामर्थानां स्वरूपतोभावात् यदपि च विनष्टमनुत्पन्न वा तदपि स्वरूपेण न समस्तीति तत्रापि वाचो न प्रयत्न रन पपि च यदि वाचां सता 罪圣孟器器器諾諾業諾器諾諾諾諾諾諾浴器器器器器 For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 512