Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 6
________________ aseSTRORISHORT श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRTCUSSISTANTRAror / / अथ श्रीमदचलगच्छाधिपति - मुनिमण्डलाग्रेसरपितामहगुरुवर्य श्रीगौतमसागरसूरीश्वरमहाराजमहोदयपूज्यपादानां संस्कृतगिरायां संक्षिप्तजीवनचरित्रम् - एवं भगवदर्थं नलदमयन्तीग्रन्थसमर्पणम् / / श्रीमदचलगच्छेशं परं पूज्यं पितामहम् / भूताक्षिनिधिभूमौ च स्वरुपसागरं श्रित:। सूरीश्वरं सदा स्तौमि गुरुं गौतमसागरम् / / 1 / / ज्ञानचन्द्रेण नाम्नै व यतिवर्येण ज्ञापित: / / 8 / / आचार्यभगवन्तं वै जङ्गमयुगवर्तिनम् / क्रीडता तेन सोत्साहं जिज्ञासया कदा कदा। सक्रियं सततं नौमि कच्छहालारहेतवे // 2 // धर्मशास्त्राण्यधीतानि सम्यग् वै शैशवे मुदा / / 9 / / यत्नं करोमि किश्चिच्च साहसं शिशुवत्तथा। नित्यं करोति नूनं च ज्ञानगङ्गानिमज्जनम् / गौतमसिन्धुसूरीशं वर्णयामि सविस्तरम् / / 3 / / ज्ञानचन्द्रो गुणाब्धिं वै पूर्ण प्रेक्ष्य प्रफुल्लित: // 10 // भारतवर्षभूमिस्थे राजस्थानप्रदेशके। सद्गुरुवटवृक्षस्य छत्रछायां समाश्रित:। पालीग्रामे प्रदीप्तश्च द्विजमन्दिर दीपक: / / 4 / / पीत्वा हि प्रेमपीयूषं शिशु: संवर्धित: श्रिया // 11 // खनेत्रग्रहभूमौ य: सञ्जातो विक्रमाब्दके / / मुनिभ्यो भगवद्भयो हि सज्जनेभ्यो निरन्तरम् / गुलाबमल्ल नाम्ना च विप्रवंशविभूषणम् / / 5 / / गुरुभ्यो गुरुबन्धुभ्य: स्नेहधारा सुसिञ्चिता।।१२।। धीरमल्ल: पिता तस्य माता क्षेमलदेविका। आस्थया भावितानीह तीव्रपञ्चव्रतानि च / मातृभूमिर्मरुर्वी वै पुनीता परमप्रिया / / 6 / / कलौ च पञ्चमे काले प्रस्थित: पथि पुण्यके ||13|| देशे जाते तु दुर्भिक्षे शिशुवयसि संस्थितः / आध्यात्मिकममूल्यं वै मौलिकं मधुरं मधु / देवसिन्धुं यतीन्द्रयो मित्रं पित्रा समर्पितः // 7 // सुनीतं नवनीतं च मनोमन्थनकारणात् / / 14 / / ssssss un Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 915