Book Title: Mulachar Satik Part 02 Author(s): Pannalal Soni, Gajadharlal Shastri Publisher: Manikchandra Digambar Jain Granthmala Samiti View full book textPage 8
________________ द्वादशानुप्रेक्षाधिकारः । ऋद्धिर्विभूतिर्हस्त्यश्वरथपदातिद्रव्यसुवर्णादिकायाः पूर्वावस्थाया अतिरेकः, सौख्यानि शुभद्रव्येन्द्रियजनितानंदरूपाणि । माता जननी, पिता जनकः, स्वजना बान्धवास्तैः संवासता सहकत्रावस्थानं । प्रीतिरपि तैः सह स्नेहोऽपि । अनित्या इति संबंधः । एतानि सर्वाणि स्थानादीन्यनित्यानि नात्र शाश्वतरूपा बुद्धिः कर्तव्येति ॥ ३॥ तथा;सामग्गिदियरूवं मदिजोवणजीवियं बलं तेज । गिहसयणासणभंडादिया अणिञ्चेति चिंतेज्जो ॥४॥ सामग्रीन्द्रियरूपं मतियौवनजीवितं बलं तेजः । गृहशयनासनभांडादीनि अनित्यानीति चिंतयेत् ॥ ४॥ टीका–सामग्री राज्यगृहाद्युपकरणं हयहस्तिरथपदातिखगकुंतलपरशुबीजकोशादीनि, इन्द्रियाणि चक्षुरादीनि, रूपं गौरवर्णादिरमणीयता, मतिर्बुद्धिः पूर्वापरविवेचनं, यौवनं द्वादशवर्षेभ्य ऊर्ध्व वय:परिणामः, जीवितमायुः, बलं सामर्थ्य, तेजः शरीरकान्तिः प्रतापो वा, पुरुषैरानीतानर्थान् गृह्णन्तीति गृहाः स्त्रियस्तत्सहचरितप्रासादादयश्च, शयनानि तूलिकापर्यंकादीनि सुखकारणानि, आसनानि वेत्रासनपीठिकादीनि सुखहेतूनि शरीरादीनि वा पुत्रमित्रदासीदासादीनि च, भांडादीनि च शुंठिमरिचहिंगुवस्त्रकर्पासरूप्यताम्रादीनि सर्वाण्यनित्यानि अध्रुवाणि इत्येवं चिन्तयेत् ध्यायेदिति ॥ ४ ॥ अशरणस्वरूपमाह;हयगयरहणरबलवाहणाणि मंतोसधाणि विज्जाओ। मच्चभयस्स ण सरणं णिगडी णीदी य णीया य ॥५॥ हयगजरथनरबलवाहनानि मंत्रौषधानि विद्याः। मृत्युभयात् न शरणं निकृतिः नीतिः च निजाश्च ॥ ५॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 338