________________
द्वादशानुप्रेक्षाधिकारः ।
ऋद्धिर्विभूतिर्हस्त्यश्वरथपदातिद्रव्यसुवर्णादिकायाः पूर्वावस्थाया अतिरेकः, सौख्यानि शुभद्रव्येन्द्रियजनितानंदरूपाणि । माता जननी, पिता जनकः, स्वजना बान्धवास्तैः संवासता सहकत्रावस्थानं । प्रीतिरपि तैः सह स्नेहोऽपि । अनित्या इति संबंधः । एतानि सर्वाणि स्थानादीन्यनित्यानि नात्र शाश्वतरूपा बुद्धिः कर्तव्येति ॥ ३॥
तथा;सामग्गिदियरूवं मदिजोवणजीवियं बलं तेज । गिहसयणासणभंडादिया अणिञ्चेति चिंतेज्जो ॥४॥
सामग्रीन्द्रियरूपं मतियौवनजीवितं बलं तेजः । गृहशयनासनभांडादीनि अनित्यानीति चिंतयेत् ॥ ४॥ टीका–सामग्री राज्यगृहाद्युपकरणं हयहस्तिरथपदातिखगकुंतलपरशुबीजकोशादीनि, इन्द्रियाणि चक्षुरादीनि, रूपं गौरवर्णादिरमणीयता, मतिर्बुद्धिः पूर्वापरविवेचनं, यौवनं द्वादशवर्षेभ्य ऊर्ध्व वय:परिणामः, जीवितमायुः, बलं सामर्थ्य, तेजः शरीरकान्तिः प्रतापो वा, पुरुषैरानीतानर्थान् गृह्णन्तीति गृहाः स्त्रियस्तत्सहचरितप्रासादादयश्च, शयनानि तूलिकापर्यंकादीनि सुखकारणानि, आसनानि वेत्रासनपीठिकादीनि सुखहेतूनि शरीरादीनि वा पुत्रमित्रदासीदासादीनि च, भांडादीनि च शुंठिमरिचहिंगुवस्त्रकर्पासरूप्यताम्रादीनि सर्वाण्यनित्यानि अध्रुवाणि इत्येवं चिन्तयेत् ध्यायेदिति ॥ ४ ॥
अशरणस्वरूपमाह;हयगयरहणरबलवाहणाणि मंतोसधाणि विज्जाओ। मच्चभयस्स ण सरणं णिगडी णीदी य णीया य ॥५॥
हयगजरथनरबलवाहनानि मंत्रौषधानि विद्याः। मृत्युभयात् न शरणं निकृतिः नीतिः च निजाश्च ॥ ५॥