Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
मूलाचारे
लोके बांधवा किंचित्कार्यं कुर्वन्ति ते न परलोकं समं यन्ति गच्छन्तिनामुत्र लोके बान्धवास्ते भवन्तीत्यर्थः ॥ १० ॥
तथा;अण्णो अण्णं सोयदि मदोत्ति मम णाहओत्ति मण्णंतो। अत्ताणं ण दु सोयदि संसारमहण्णवे बुडं ॥ ११ ॥ अन्यः अन्यं शोचयति मृत इति मम नाथ इति मन्यमानः आत्मानं न तु शोचयति संसारमहार्णवे बुडितं ॥ ११ ॥ टीका--अन्यः कश्चिदन्यं जीवं शोचयति मृतो मम नाथ इति मन्यमानः, आत्मानं न तु शोचयति संसारमहार्णवे संसारमहासमुद्रे मग्नमिति ॥११॥
शरीरादप्यन्यत्वमाह;अण्णं इमं सरीरादिगं पि जं होज बाहिरं दव्वं । णाणं दंसणमादात्ति एवं चिंतेहि अण्णत्तं ॥ १२ ॥
अन्यत् इदं शरीरादिकमपि यत् भवेत् बहिर्द्रव्यं । ज्ञानं दर्शनमात्मा इति एवं चिंतय अन्यत्वं ॥ १२ ॥ टीका-शरीरमप्यन्यदिदं, किं पुनर्यद्वहिर्द्रव्यं नान्यदिति ? तस्माज्ज्ञानं दर्शनमात्मेत्येवं चिन्तयान्यत्वमिति ॥ १२ ॥
संसारस्य स्वरूपं विवृण्वन्नाह;मिच्छत्तेणो छण्णो मग्गं जिणदेसिदं अपेक्खंतो। भमिहदि भीमकुडिल्ले जीवो संसारकंतारे ॥ १३ ॥ मिथ्यात्वेन आछन्नो मार्ग जिनदेशितं अपश्यन् । भ्रमति भीमकुटिले जीवः संसारकांतारे ॥ १३॥
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 338